________________
आगम (१६)
सूर्यप्रज्ञप्ति” – उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभूत [२], -------------------- प्राभृतप्राभृत [३], ------------ ----- मूलं [२३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१६] उपांगसूत्र- [१] "सूर्यप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्राक
[२३]
भागाः १९ एकस्य च षष्टिभागस्य सत्काः षष्टिरेकषष्टिभागाः'तया णं राइदिय तहेव' तदा-सर्वबाह्यानन्तराक्तिनद्वितीयमण्डलयोश्चारकाले रात्रिन्दिवं-रात्रिदिवसप्रमाणं तथैव-प्रागिव वक्तव्यं, तचैवम्-'तया णं अट्ठारसमुहत्ता राई| भवति दोहि एगट्ठिभागमुहुत्तेहि जणा, दुवालसमुहुत्ते दिवसे हवा दोहि एगहिभागमुहत्तेहि अहिए' इति, 'से पवि-12 समाणे' इत्यादि, ततः सर्वबाह्यानन्तराक्तिनद्वितीयस्मादपि मण्डलादुक्तप्रकारेण प्रविशन् सूर्यो द्वितीयस्य षण्मासस्य द्वितीयेऽहोरात्रे 'याहिरतचं'ति सर्वबाह्यान्मण्डलादर्वातनं तृतीय मण्डलमुपसङ्कम्य चार चरति 'ता जया 'मित्यादि तत्र यदा णमिति पूर्ववत् सर्ववाह्यान्मण्डलादकनं तृतीयं मण्डलमुपसङ्कम्य चार चरति तदा पञ्च पञ्च योजनसहस्राणि त्रीणि चतुरुत्तराणि योजनशतानि एकोनचत्वारिंशतं च षष्टिभागान् योजनस्य ५३०४३० एकैकेन मुहन गच्छति, तस्मिन् हि मण्डले परिरयपरिमाणं तिस्रो लक्षा अष्टादश सहस्राणि द्वे शते एकोनाशीत्यधिके इति ३१८२७९, अस्य षष्ट्या भागो हियते, हते च भागे लब्धं यधोकमत्र मण्डले मुहूर्तगतिपरिमाणं, अत्रापि हि दृष्टिपथप्राप्तताविषयपरिमाणमाह'तया ण'मित्यादि, तदा इहगतस्य मनुष्यस्य-जातावेकवचनस्य भावादिहगताना मनुष्याणामेकाधिकात्रिंशता सहस्र-18 रकोनपश्चाशता षष्टिभागैरेकं च पष्टिभागमेकपष्टिधा छित्त्वा तस्य सत्कैस्त्रयोविंशत्या चूर्णिकाभागैः सूर्यः चक्षुःस्पर्शमागच्छति, तथाहि-अस्मिन् मण्डले दिवसो द्वादशमुहूर्तप्रमाणश्चतुर्भिरेकषष्टिभागैरधिकस्तस्यार्दू षट् मुहूर्ता द्वाभ्यां मुहू
कषष्टिभागाभ्यामधिकाः, ततः सामस्त्येनैकषष्टिभागकरणार्थं पडपि मुहूर्ता एकषष्ट्या गुण्यन्ते, गुणयित्वा च द्वावेकष ष्टिभागी प्रक्षिष्येते, ततो जातानि त्रीणि शतान्यष्टषष्ट्यधिकान्येकषष्टिभागानां ३६८, ततोऽस्मिन् मण्डले यत्परिरयपरि
SHARE
दीप
अनुक्रम [३३]
~131~