________________
आगम
(१६)
प्रत
सूत्रांक
[२३]
दीप
अनुक्रम
[३३]
----- प्राभृतप्राभृत [३],
मूलं [२३]
प्राभृत [२], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [१६] उपांगसूत्र- [ ५ ] "सूर्यप्रज्ञप्ति " मूलं एवं मलयगिरि-प्रणीता वृत्तिः
सूर्यमज्ञतिवृत्तिः
( मल० )
॥ ५९ ॥
सूर्यप्रज्ञप्ति” – उपांगसूत्र - ५ ( मूलं + वृत्ति:)
-
सर्वान्तिमे तु मण्डले तृतीयमण्डलापेक्षया व्यशीत्यधिकशततमे यदा दृष्टिपथप्राप्ततापरिमाणं ज्ञातुमिष्यते तदा सा पटूत्रिंशत् व्यशीत्यधिकेन शतेन गुण्यते, जातानि पञ्चषष्टिशतानि द्विपञ्चाशदधिकानि ६५५२, ततः षष्टिभागानयनार्थमेकपष्ट्या भागो द्रियते, लब्धं सप्तोत्तरं शतं षष्टिभागानां १०७, शेषाः पञ्चविंशतिरेकपष्टिभागा उद्धरन्ति २५, एतत् ध्रुवराशौ प्रक्षिप्यते, ततो जातमिदं पश्ञ्चाशीतियजनानि एकादश षष्टिभागा योजनस्य एकस्य षष्टिभागस्य सत्काः पटू एकषष्टिभागाः ८५ । इह पटूशित एवमुत्पत्तिः- पूर्वस्मात् २ मण्डलादनन्तरेऽनन्तरे मण्डले दिवसो द्वाभ्यां द्वाभ्यां मुत्कषष्टिभागाभ्यां हीनो भवति, प्रतिमुहूत्र्त्तेकपष्टिभागं चाष्टादश एकस्य पष्टिभागस्य सत्का एकषष्टिभागा दीयन्ते, तत उभयमीलने षटूत्रिंशद्भवति, ते चाष्टादश एकषष्टिभागाः कलया न्यूना लभ्यन्ते न परिपूर्णाः परं व्यवहारतः पूर्व परिपूर्णा विवक्षिताः तच कलया न्यूनत्वं प्रतिमण्डलं भवत् यदा व्यशीत्यधिकशततमे मण्डले एकत्र पिण्डितं सत् चिन्त्यते तदा एकषष्टिरेकपष्टिभागास्त्रुट्यन्ति एतदपि व्यवहारत उच्यते, परमार्थतः पुनः किश्चिदधिकमपि त्रुव्यदवसेयं, ततोऽमी अष्टषष्टिरेकपष्टिभागा अपसार्यन्ते, तदपसारणे पश्चाशीतिर्योजनानि नव पष्टिभागा योजनस्य एकस्य षष्टिभागस्य सत्काः पष्टिरेकषष्टिभागाः ८५ । इति जातं, ततः सर्वमाद्यमण्डलानन्तरार्वा कनद्वितीय मण्डलगतात् दृष्टिपथप्राप्तापरिमाणादेक त्रिंशत्सहस्राणि नव शतानि षोडशोत्तराणि योजनानामे को न चत्वारिंशत्यष्टिभागा योजनस्य एकस्य च पष्टिभागस्य सत्काः पष्टिरेकषष्टिभागाः ३१९१६ । इत्येवंरूपात् शोध्यते, ततो यथोक्तं सर्ववाये मण्डले दृष्टिपथप्राप्ततापरिमाणं भवति, तच्चाने स्वयमेव सूत्रकृद्वक्ष्यति, तत एवं पुरुषच्छायायां दृष्टिपथमाततारूपायां द्वितीयादिषु केषुचि
Education Internation
For Parts Only
~128~
२ प्राभृते
३ प्राभूतप्राभृर्त
॥ ५९ ॥