________________
आगम
(१६)
प्रत
सूत्रांक
[२३]
दीप
अनुक्रम [३३]
सूर्यप्रज्ञप्ति” – उपांगसूत्र - ५ ( मूलं + वृत्ति:)
-
----- प्राभृतप्राभृत [३],
मूलं [२३]
प्राभृत [२], पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित ..आगमसूत्र - [१६] उपांगसूत्र- [५] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
गुण्यन्ते, गुणयित्वा च तत एकं रूपमपनीयते, जातानि पञ्च शतान्यष्टचत्वारिंशदधिकानि ५४८, ततोऽस्य द्वितीयस्य मण्डलस्य यत्परिश्यपरिमाणं त्रीणि लक्षाणि पञ्चदश सहस्राणि शतमेकं सप्तोत्तरमिति ३१५१०७, तत्पञ्चभिः शतैरष्टाचत्वारिंशदधिकैर्गुण्यते, ततो जात एककः सप्तको द्विकः पङ्कः सप्तकोऽष्टकः षत्रिकः पङ्कः १७२६७८६३६, ततो योजना नयनार्थमेकषष्टेः पष्ट्या गुणिताया यावान् राशिर्भवति तेन भागो हियते, एकपट्यां च षष्ठ्या गुणितायां पत्रिंशच्छतानि पयधिकानि भवन्ति ३६६०, तैर्भागे हृते लब्धं सप्तचत्वारिंशत्सहस्राणि शतमेकोनाशीत्यधिकं योजनानां, शेषमुद्धरति चतुखिंशच्छतानि पण्णवत्यधिकानि ३४९६, सतोऽस्माद्योजनानि नायान्तीति षष्टिभागानयनार्थं छेदराशिरे कषष्टिर्भियते, वेन भागे हुते लब्धाः सप्तपञ्चाशत्पष्टिभागाः एकस्य च षष्टिभागस्य सत्का एकोनविंशतिरेकषष्टिभागा इति । 'तया पदमित्यादि, तदा-सर्वाभ्यन्तरानन्तरद्वितीय मण्डलचारचरणकाले दिवसरात्री तथैव-प्रागिव वक्तव्ये, ते चैवम्- 'तया णं अंद्वारसमुहुत्ते दिवसे हवइ दोहिं एगट्टिभागमुहुत्तेहिं ऊणे दुवालसमुहुत्ता राई भवइ दोहिं एगट्टिभागमुहुतेहिं अहिया' इति, 'से निक्खममाणे' इत्यादि, द्वितीयस्मादपि मण्डलात् स सूर्यः प्रागुक्तप्रकारेण निष्क्रामन् नवस्य संवत्सरस्य सत्के द्वितीयेऽहोरात्रे 'अभितरतचं' ति सर्वाभ्यन्तरान्मण्डलात्तृतीर्य मण्डलमुपसङ्गम्य चारं चरति, 'ता जया णमित्यादि, तत्र यदा सर्वाभ्यन्तरान्मण्डलात्तृतीयं मण्डलमुपसङ्क्रम्य चारं चरति तदा पश्च पथ योजनसहस्राणि द्वे योजनशते द्विपञ्चाशे द्विपञ्चाशदधिके पञ्च च पष्टिभागान् योजनस्य ५२५२ एकैकेन मुहूर्त्तेन गच्छति, तथाहि-अस्मिम्मण्डले परिरय परि मार्णे श्रीणि योजनउक्षाणि पञ्चदश सहस्राणि शतमेकं पञ्चविंशत्यधिकं ११५१२५ ततोऽस्य प्रागुक्तयुक्तिवशात् षष्ठ्या
Educatin internation
For Penal Use On
~ 123~
waryra