________________
आगम (१६)
सूर्यप्रज्ञप्ति” – उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभृत [२], -------------------- प्राभृतप्राभृत [३], ------------ ----- मूलं [२३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१६] उपांगसूत्र- [१] "सूर्यप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्राभूते प्राभृत
प्रत
माभूत
सूर्यप्रज्ञ- नवस्य संवत्सरस्य प्रथमेऽहोरात्रे 'अभितरानंतर ति सर्वाभ्यन्तरस्य मण्डलस्यानन्तरं द्वितीयं मण्डलमुपसङ्कम्य तिवृत्तिः४ चार चरति 'ता जया ण'मित्यादि तत्र यदा णमिति वाक्यालङ्कारे सर्वाभ्यन्तरानन्तरं द्वितीय मण्डलमुपसङ्क्रम्य चार (मल०) चरति तदा पञ्च योजनसहस्राणि द्वे योजनशते एकपञ्चाशदधिके सप्तचत्वारिंशतं च षष्टिभागान् योजनस्य ५२५१।। ॥५६॥
एकैकेन मुहूर्तेन गच्छति, तथाहि-अस्मिन् सर्वाभ्यन्तरानन्तरे द्वितीये मण्डले परिरयपरिमाणं त्रीणि योजनलक्षाणि पञ्चदश सहस्राणि शतमेकं व्यवहारतः परिपूर्ण सप्तोत्तरं निश्चयमतेन तु किंचिन्यून ३१५१०७, ततोऽस्य प्रागुक्तयुक्ति-14 वशात् षश्या भागो हियते, लब्धं यधोकमत्र मण्डले मुहूर्तगतिपरिमाणं, अथवा पूर्वमण्डलपरिरयपरिमाणादस्य मण्डलस्य | परिरयपरिमाणे व्यवहारतः परिपूर्णान्यष्टादश योजनानि वर्द्धन्ते, निश्चयतः किश्चिदूनानि, अष्टादशानां च योजनानां पश्या भागे हृते लब्धा अष्टादश षष्टिभागा योजनस्य, ते प्राक्तनमण्डलगतमुहर्तगतिपरिमाणेऽधिकत्वेन प्रक्षिप्यन्ते, ततो भवति यथोक्तमत्र मण्डले मुहूर्तगतिपरिमाणमिति, अत्रापि दृष्टिपथप्राप्तताविषयं परिमाणमाह-तया 'मित्यादि, तदा-सर्वाभ्यन्तरानन्तरद्वितीयमण्डलचारकाले इहगतस्य मनुष्यस्य-जातावेकवचनं इहगताना मनुष्याणां सक्षचत्वारि-15
शता योजनसहरेकोनाशीत्यधिकेन योजनशतेन सप्तपञ्चाशता पष्टिभागैरेकै च षष्टिभागमेकषष्टिधा छित्त्वा तल सस्कैहारेकोनविंशत्या चूर्णिकाभागः सूर्यश्चक्षुास्पर्शमागछति, तथाहि-अस्मिन् मण्डले मुहर्तगतिपरिमाणं पश्च योजनसहवाणि
देशते एकपञ्चाशदधिक सप्तचत्वारिंशत पष्टिभागा योजनस्य ५२५१४ दिवसोऽष्टादशमुहर्तप्रमाणो द्वाभ्यों महतैकष-15 ष्टिभागाभ्यामूनस्तस्यार्द्ध नव मुहतो एकेन एकषष्टिभागेन हीनाः, ततः सकलैकषष्टिभागकरणार्थ नव मुहूर्ता एकषष्ट्या
OCTORS
अनुक्रम [३३]
-AVM
weredturary.com
~122~