________________
आगम
(१६)
प्रत
सूत्रांक
[२३]
दीप
अनुक्रम
[३३]
सूर्यप्रज्ञप्ति” – उपांगसूत्र - ५ ( मूलं + वृत्ति:)
-
मूलं [२३]
प्राभृत [२], • प्राभृतप्राभृत [३], ---- पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित ..आगमसूत्र - [१६] उपांगसूत्र- [५] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
॥ ५२ ॥
सूर्यप्रज्ञनवहि य सोलेहिं जोयणसएहिं एगूणतालीसाए सहिभागेहिं जोयणस्स सद्विभागं च एगट्टिहा छेत्ता सहिए सिवृत्तिः चुण्णियाभागे सूरिए चक्खुफासं हवमागच्छति, तता णं राईदियं तहेब, से पविसमाणे सूरिए दोचंसि ( मल० ) * अहोरत्तंसि बाहिरं तथं मंडलं उवसंकमित्ता चारं चरति, ता जया णं सूरिए बाहिरतचं मंडलं उवसंकमित्ता चारं चरति तता णं पंच पंच जोयणसहस्साई तिन्निय नउत्तरे जोयणसते ऊतालीसं च सहिभागे जोयणस्स एगमेगेणं मुहतेणं गच्छति, तता णं इहगतस्स मणूसस्स एगाधिगेहिं बत्तीसाए जोपणसहस्सेहिं एकावण्णाए य सहभागेहिं जोयणस्स सहिभागं च एगद्विधा छत्ता तेवीसाए चुण्णियाभागेहिं सरिए चक्खुप्फासं हवमागच्छति, राईदियं तहेब, एवं खलु एतेणुवाएणं पविसमाणे सूरिए तताणंतरातो तताणंतरं मंडलातो मंडलं संकममाणे २ अट्ठारस २ सद्विभागे जोपणस्स एगमेगे मंडले मुहत्तगई णिबुद्देमाणे २ सातिरेगाई पंचासीति २ जोयणाई पुरिसच्छायं अभिवुद्देमाणे २ सङ्घभंतरं मंडल उवसंकमित्ता चारं चरति, ता जता णं सूरिए सबभंतरं मंडल उवसंकमित्ता चारं चरति तता णं पञ्च २ जोयणसहस्साइं दोणि य एक्कावण्णे जोयणसए अट्ठतीसं च सट्टिभागे जोयणस्स एगमेगेणं मुहतेणं गच्छति तता णं इहगयस्स मणूस स सीतालीसाए जोयणसहस्सेहिं दोहि य दोवद्वेहिं जोयणसतेहिं एकवीसाए य सद्विभागेहिं जोयणस्स सूरिए चक्ष्फासं हवमागच्छति, तता णं उत्तमकट्टपत्ते उक्कोसए अट्ठारसमुहसे दिवसे भवति, जहणिया दुवा
Education Internation
For Parts Only
~ 114~
२ प्राभृते ३ प्राभृतप्राभृतं
।। ५२ ।।