________________
आगम (१६)
सूर्यप्रज्ञप्ति” – उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभूत [२], -------------------- प्राभृतप्राभृत [३], ------------ ------ मूलं [२३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१६] उपांगसूत्र- [१] "सूर्यप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्राक
[२३]
दीप
जोपणसहस्साई दोणि य यावण्णे जोयणसते पंच य सहिभागे जोयणस्स एगमेगेणं मुहुत्तेणं गच्छति, II तता णं इहगतस्स मणू० सीतालीसाए जोयणसहस्सेहिं छण्णउतीए य जोयणेहिं तेत्तीसाए य सविभागेहिं । जोयणस्स सहि भागं च एगविधा छेत्ता दोहिं चुण्णियाभागेहिं सूरिए चक्खुप्फासं हवमागच्छति, तता || दिवसराई तहेव, एवं खलु एतेणं उवाएणं णिक्खममाणे सूरिए तताणंतराओ तदाणंतरं मंडलातो मंडलं
संकममाणे २ अट्ठारस २ सहिभागे जोयणस्स एगमेगे मंडले मुटुत्तगति अभिघुहृमाणे २चुलसीति सीताइ है जोयणाई पुरिसच्छायं णिबुढेमाणे २ सबवाहिरं मंडलं उवसंकमित्ता चारं चरति, ताजया गं सूरिए सववाहिरमंडलं उवसंकमित्ता चारं चरति तता णं पंच २ जोयणसहस्साई तिनि य पंचुत्तरे जोयणसते पण्णरस य सट्ठिभागे जोयणस्स एगमेगेणं मुहत्तेणं गच्छति, तता णं इहगतस्स मणूसस्स एकतीसाए जोयणेहिं अट्ठहिं एक्कतीसेहिं जोयणसतेहिं तीसाए प सहिभागेहिं जोयणस्स सूरिए चक्खुप्फासं हषमागच्छति तता गं उत्तमकट्टपत्ता उकोसिया अट्ठारसमुहुत्ता राई भवइ जहण्णए दुवालसमुहत्ते दिवसे भवति, एस णं पढमे छम्मासे एस ण पदमस्स छम्मासस्स पजवसाणे ॥ से पविसमाणे सूरिए दो छम्मासं अयमाणे | पढमंसि अहोरत्तंसि बाहिराणंतरं मंडलं उचसंकमित्ता चारं चरति ता जता णं सूरिए बाहिराणंतरं मंडलं उपसंकमित्ता चारं चरति तता णं पंच २ जोयणसहस्साई तिण्णि य चत्तरे जोषणसते सत्तावणं च* सद्विभाए जोयणस्स एगमेगेणं मुहुत्तेणं गच्छति, तत्ता णं इधगतस्स मणूसस्स एकतीसाए जोयणसहस्सेहि
अनुक्रम [३३]
wireluctaram.org
~113~