________________
आगम (१६)
सूर्यप्रज्ञप्ति” – उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभृत [२], -------------------- प्राभृतप्राभृत [१], ------------ ----- मूलं [२१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१६] उपांगसूत्र- [१] "सूर्यप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
सूर्यमज्ञतिवृत्तिः
(मल
प्रत सूत्रांक [२१]
॥४७॥
दीप
मनुप्रविशति, प्रविश्य चाधः प्रत्यागच्छति-अधोभागवत्तिनं लोकं प्रकाशयन् प्रतिनिवर्तत इति भावा, अधः प्रत्यागत्या प्राभुते चावरभुवः-अध:पृथिव्या अधोभागाद्विनिर्गत्ये त्यधर, पौरस्त्याल्लोकान्तादूर्व प्रातः सूर्योऽप्काये पूर्वसमुद्रे उत्तिष्ठति- १प्राभृतउद्गच्छति, एवं सकलकालमपि, अत्रैवोपसंहारः 'एगे एवमासु' ७, एके पुनरेवमाहुः-पौरस्त्याल्लोकान्तादूर्व प्रथमतो प्राभूत बहूनि योजनानि ततः क्रमेण बहूनि योजनशतानि तदनन्तरं क्रमेण बहूनि योजनसहस्राणि दूरमूर्ध्वमुत्प्लुत्य-बुझ्या गत्वा अत्र-अस्मिन्नवकाशे प्रातः सूर्यो देवतारूपः सदावस्थायी उत्तिष्ठति-उद्गच्छति, स चोद्गतः सन्निम दक्षिणा - लोक-दक्षिणदिग्भाविनमर्द्धलोकं, दक्षिणं लोकस्यामित्यर्थः, तिर्यक्करोति-तिर्यक् परिश्रमन् दक्षिणलोकाई प्रकाशयतीत्यर्थः, दक्षिणं चार्द्धलोक तिर्यकुर्वन् तदैवोत्तरमलोकं रात्रौ करोति, ततः स सूर्यः क्रमेणेममर्द्धलोकमुत्तरं तिर्यकरोति, तत्रापि तिर्यक् परिभ्रममन् उत्तरमर्द्धलोकं प्रकाशयतीत्यर्थः, उत्तरं चालोकं तिर्यपरिभ्रमणेन प्रकाशयन् तदैव दक्षिणमर्द्धलोकं रात्री करोति, ततः स सूर्य इमी दक्षिणोत्तरार्द्धलोकौ तिर्यकत्वा भूयोऽपि पौरस्त्याल्लोकान्तादूर्व प्रथमतो बहूनि योजनानि गत्वा ततः क्रमेण बहूनि योजनशतानि तदनन्तरं बहूनि योजनसहस्राणि दूरमूर्ध्वमुत्प्लुत्य-गुळ्या गत्वा अत्र-अस्मिन्नवकाशे प्रातः सूर्य आकाशे उत्तिष्ठति-उद्गमछति, एवं सकल कालं, अत्रोपसंहारमाह-एगे एकमाहंसु'८। तदेवं परप्रतिपत्तीरुपदय स्वमतमुपदर्शयति-'वयं पुण'इत्यादि, वयं पुनरुत्पत्रकेवलज्ञाना केवलज्ञानेन
M॥४७॥ यथावस्थित वस्तूपलभ्य एवं-वक्ष्यमाणप्रकारेण वदामः, तमेव प्रकारमाह-ता'इत्यादि, ता इति पूर्ववत् , जम्बूद्वीपस्य शाद्वीपस्योपरि यद्वा तद्वा मण्डलं चतुर्विंशत्यधिकेन शतेन छित्त्वा, चतुर्विंशत्यधिकशतसमवान् भागान् मण्डलं परिकल्प्ये
अनुक्रम [३१]
~ 104~