________________
आगम
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२३], -------------- उद्देशक: [१], ------------- दारं -1, -------------- मूलं [२८८-२८९] + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
प्रज्ञापनाया: मल
सूत्रांक [२८८-२८९]
प.वृत्ती.
॥४५३॥
गाथा
'कर पगडी' इत्यादि, कति प्रकृतयो भवन्तीत्यादि प्रथमोऽधिकारः, तथा कथं-केन प्रकारेण ताः प्रकृती-III. मातीति द्वितीयः, कतिभिः स्थानबंधातीति तृतीयः, कति प्रकृतीवेदयते इति चतुर्थः, कस्य कर्मणः कतिविधोऽनु- कृतिपदे भागः पञ्चमः । तत्र प्रथमाधिकारनिरूपणार्थमाह-'कति णं भंते ! कम्मपयडीओ पण्णत्ताओं' इति, ननूक्तमेव प्रकृतिक्रियापदे कति कर्मप्रकृतय इति ततः किमर्थमिह प्रकृतिसङ्ख्यार्थः प्रश्नः ।, उच्यते, विशेषप्रतिपादनार्थः, स चायं न्धश्च सू. विशेष:-पूर्व ज्ञानावरणीयादि कर्म बझन् कतिमिः क्रियाभियुज्यते इत्युक्त, क्रियाश्च प्राणातिपातहेतवः, प्राणाति-11 |२८८-२८९
पातश्च बायं ज्ञानावरणीयादिकर्मवन्धकारणं, कर्मवन्धः कार्य, इह तु ज्ञानावरणीयादिकर्म एवान्तरं कर्मबन्धका-18 शरणं प्रतिपाद्यमिति, भगवनिर्वचनमाह-गौतम! अष्टौ कर्मप्रकृतयः प्रज्ञप्ताः, एता एव नामग्राहं दर्शयति-IN 'ज्ञानावरणीयं दर्शनावरणीय' इत्यादि, ज्ञायते-परिच्छिद्यते वस्त्वनेनेति ज्ञानं-सामान्यविशेषात्मके वस्तुनि विशेषग्रहणात्मको बोधः, आनियते-आच्छाधते अमेनेत्यावरणीयं 'कृद्धहुल'मिति वचनात् करणेऽनीयप्रत्ययः, ज्ञानस्यावरणीयं ज्ञानावरणीय, दृश्यतेऽनेनेति दर्शन-सामान्यविशेषात्मके वस्तुनि सामान्यग्रहणात्मको बोधः, उक्तं च-"जं सामन्नग्गहणं भावाणं नेय कटु आगारं । अविसेसिऊण अत्ये दंसणमिइ वुचए समए ॥१॥"
यत् सामान्यग्रहणं भावानां नैव कृत्वाऽऽकारम् । अर्थानविशेष्य दर्शनमित्युच्यते समये ॥१॥] तस्यावरणीय दर्शनावरणीयं, तथा वेद्यते-आहादादिरूपेण यदनुभूयते तद्वेदनीयं, अत्र कर्मण्यनीयः, यद्यपि च सर्व कर्म वेधते
दीप
अनुक्रम [५३४-५३६]
wireluniorary.org
~13~