SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ आगम (१५) प्रत सूत्रांक [ २८८ -२८९] + गाथा दीप अनुक्रम [५३४ -५३६] “प्रज्ञापना” – उपांगसूत्र- ४/३ (मूलं+वृत्तिः) पदं [२३], -------- उद्देशक: [१], ------- दारं [-1, मूलं [ २८८-२८९] + गाथा पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [१५]उपांगसूत्र- [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्तिः अथ त्रयोविंशतितमं कर्मप्रकृतिपदं ॥ २३ ॥ तदेवमुक्तं द्वाविंशतितमं पदं, सम्प्रति त्रयोविंशतितममारभ्यते, अस्य चायमभिसम्बन्धः - दहानन्तरपदे नारकादिगतिपरिणामेन परिणतानां जीवानां प्राणातिपातादिक्रियाविशेषश्चिन्तितः सम्प्रति पुनः कर्मबन्धादिपरिणामविशेषश्चिन्त्यते--तत्र चेयमधिकारद्वारगाथा - ➖➖➖➖➖➖➖ कति पगडी १ कह बंधति २ कहिवि ठाणेहिं बंधए जीवी ३। कति वेदेह य पयडी ४ अणुभावो कहविहो कस्स ५ || १|| कति णं भंते! कम्मपगडीओ पण्णत्ताओ, गो० ! अट्ठ कम्मपगडीओ पण्णत्ताओ, तं० णाणावरणिज्जं १ दंसणावरणि २ वेदणिज्जं ३ मोहणिअं ४ आउयं ५ नाम ६ गोयं ७ अंतराइयं ८, नेरइयाणं भंते ! कह कम्मपगडीओ पं० १, गो० ! एवं चेव, एवं जाव वैमाणियाणं ॥ १ (सूत्रं २८८ ) कहण्णं भंते । जीवे अट्ट कम्मपगडीतो बंधति १, गो० ! नाणावरणिज्जस्स कम्मस्स उदए दरिसणावरणिज्जं कम्मं नियच्छति, दंसणावरणिअस्स कम्मस्स उदरणं दंसणमोहणि कम्मं नियच्छति, दंसणमोहणिअस्स कम्मस्स उदरणं मिच्छतं नियच्छति, मिच्छत्तेणं उदिएणं गो० ! एवं खलु जीवो अट्ठ कम्मपगडीतो बंघति, कण्णं भंते! नेरइए अट्ठ कम्मपगडीओ बंधति ?, गो० ! एवं चेव, एवं जाव वेमाणिते । कहणं भंते ! जीवा अट्ठ कम्मपगडीतो बंधंति, गो० ! एवं चेव जाव बेमाणिया ।। २ ( सूत्रं २८९ ) Furaroonal & Pre Only अथ पद (२३) “कर्मप्रकृति” आरब्धम् अथ (२३) कर्मप्रकृति-पदे उद्देशक: (१) आरब्ध:, अत्र ( २३ ) कर्मप्रकृति-पदे प्रथमे उद्देशके अधिकार : ( १, २) आरब्ध:, ~ 12 ~
SR No.035020
Book TitleSavruttik Aagam Sootraani 1 Part 20 Pragyapana Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages336
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size71 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy