________________
आगम (१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१०], ------------ उद्देशक: -,----------- दारं [-], -----------मूलं [१५७-१५८] + गाथा:(१-५) पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक
[१५७-१५८]
प्रज्ञापनाया मलय० वृत्ती.
॥२३९॥
गाथा:
यदा स एव पदप्रदेशकः स्कन्धः पञ्चस्थाकाशप्रदेशेषु समश्रेण्या विश्रेण्या चैवमवगाहते-द्वी परमाणू द्वयोराकाशप्र-181१०चरमादेशयोः समश्रेणिव्यवस्थितयोः द्वौ तयोरेवाधः समश्रेणिव्यवस्थितयोराकाशप्रदेशयोः श्रेणिद्वयमध्यभागसमश्रेणिस्थेचरमपदे कस्मिन्नाकाशप्रदेशे द्वाविति, स्थापना-तदा द्विप्रदेशावगाढवणुकस्कन्धवदुपरितनहिप्रदेशाधगाढी द्वी परमाणापरमाण्याएकश्चरमो द्वावधस्तनाविति चरमी, द्वावेकप्रदेशावगाढी परमाणुवदेकोऽवक्तव्यः, चतुर्दशश्वरमी चायक्तव्यौ च,
दीनांचर| तत्र यदा स एव षट्प्रदेशकः स्कन्धः षट्खाकाशप्रदेशेषु समश्रेण्या विश्रेण्या चैयमवगाहते-द्वी परमाण द्वयोरा-IN मात्वादि काशप्रदेशयोः समश्रेण्या व्यवस्थितयोः द्वौ तयोरेवाधः समश्रेणिव्यवस्थितयोराकाशप्रदेशयोः एकः श्रेणिद्वयमध्यभा-1| गसमणिस्थे प्रदेशे. एक उपरितनयोयोर्षिश्रेणिस्थे, स्थापना-तदा द्वावपरितनावेकथरमो द्वावधस्तनाविति चरमौ द्वी चावक्तव्यापिति, एकोनविंशतितमश्चरमश्चाचरमश्चावक्तव्यः, स चवं-यदा स षट्रप्रदेशकः स्कन्धः पट्खाका-11 शप्रदेशेषु एकपरिक्षेपेण विश्रेणिस्थैकाधिकमवगाहते, स्थापना-तदा एकवेष्टकाश्चत्वारः परमाणवः प्रागुक्तयुक्तरेकश्वरम एकोऽचरमो मध्यवर्ती एकोऽवक्तव्यः, यश्च विंशतितमश्चरमश्चाचरमश्चावक्तव्यौ च, स्थापना-स सप्तप्रदेशकस्यैवोपपद्यते न षट्प्रदेशकस्य, योऽप्येकविंशतितमश्चरमश्चाचरमौ चाबक्तव्यश्च, स्थाना-सोऽपि सप्तप्रदेशकस्यैव In||२३९॥ न षट्प्रदेशकस्य, यस्तु द्वाविंशतितमश्चरमश्चाचरमौ चावक्तव्यौ च, स्थापना-सोऽष्टप्रदेशकस्यैवेति, त्रयोऽप्येते विंशत्यादयोऽत्र प्रतिषिद्धाः, यश्च त्रयोविंशतितमश्चरमौ चाचरमश्चावक्तव्यः, स एवं-यदा स एव षट्प्रदेशकः स्कन्ध
दीप अनुक्रम [३६४-३७१]
~82~