________________
आगम (१५)
“प्रज्ञापना” – उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१०], ------------ उद्देशक: -,-----------दारं -], -----------मूलं [१५७-१५८] + गाथा:(१-५) पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक
[१५७-१५८]
+
गाथा:
चरमायित्सपि भवति, अत्रापि न कश्चिद् विरोषः, तत्त्वं पुनः केवलिनो विदन्मि, नवमश्चरमा चचिरमस्थ, पक्ष एव षट्प्रदेशका स्कन्धनिष्वाकाशप्रदेशेषु समश्रेण्या व्यवस्थितेष्वेक्मवगाहते-एकैकस्मिझाकाशप्रदेशे शो हौ परमाण इति, स्थापना-तदाऽऽद्यप्रदेशवर्तिनी द्वौ परमाणू घरमःद्धायन्त्यप्रदेशवर्तिनी चरम इति चरमो, द्वौ तु मध्यप्रदेशवर्तिनी एकोऽचरम इति, दशमश्चरमौ चाचरमौ च, स चैवं यदा स षट्प्रदेशकः स्कन्धश्चतु काशप्रदेशेषु समश्रेण्या व्यवस्थितेष्वेवमगाहते-द्वावाद्ये प्रदेशे द्वौ द्वितीये एकस्तृतीये एकश्चतुर्थे इति, स्थापना-,तदा द्वौ परमाणु प्रथमप्रदेशवर्तिनावेकश्वरमः एकोऽन्त्यप्रदेशवर्ती चरम इति चरमौ द्वौ परमाणू द्वितीयप्रदेशवर्तिनावेकोऽचरमः एकस्तृतीयप्रदेशवी अचरम इत्यचरमावपि द्वौ, एकादशश्चरमधावक्तव्यब, स चै-यदा स एव यप्रदेशात्मकः स्कन्धविष्याकाशप्रदेशेषु समश्रेण्या विश्रेण्या चैवमवगाहते-द्वाचाये प्रदेशे द्वौ समश्रेण्या व्यवस्थिते द्वितीये प्रदेशे द्वौ विश्रेणिस्थे तृतीये प्रदेशे, स्थापना-तदा द्विप्रदेशावगाढाश्चत्वारः परमाणवः समश्रेणिव्यवस्थितद्विप्रदेशावगाडयणुकस्कन्धवदेकश्चरमः द्वौ च विश्रेणिस्थप्रदेशावगाढौ परमाणुषदेकोऽवक्तव्यः, द्वादशश्चरमश्चावक्तव्यौ च, तत्र यदास पट्नदेशात्मकः स्कन्धश्चतुर्वाकाशप्रदेशेषु समश्रेण्या विश्रेण्या चैवमवगाहते-द्वौ परमाणू प्रथमे प्रदेशे द्वौ समश्रेणिव्यवस्थिते द्वितीय प्रदेशे एकः ततः परमपरि तृतीये प्रदेशे एकश्चाधवतुर्थे इति, स्थापना-तदा चत्वारः परमा-1 णवो द्विप्रदेशावगाढाः पूर्ववदेकश्चरमः द्वौ च विश्रेणिस्थप्रदेशद्वयावगाढायवक्तव्याविति, त्रयोदशश्चरमौ चायकव्यश्च,
दीप अनुक्रम [३६४-३७१]
~81~