SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१०], ------------ उद्देशक: -,-----------दारं -], -----------मूलं [१५७-१५८] + गाथा:(१-५) पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति: SHदार मामल, va) • गाथा-(- प्रत सूत्रांक [१५७-१५८] प्रज्ञापनाया: मलयवृत्ती. ॥२३८॥ गाथा: व्यश्च अष्टादशोऽधरमाणि चावक्तव्यानि चेत्येते सप्त भका ओघत एवन संभवन्ति, तथाप्रकाराणा द्रव्याणामेवासम-१०चरमावात्, न ह्येवं जगति केवलानि चरमादीनि द्रव्याणि संभवन्ति, असंभवश्च प्रागुक्तभावनानुसारेण सुगमत्वात्स्वयं भाव-IN चरमपदे परमावानीयः, सप्तमश्च चरमश्चाचरमश्चेत्येवरूप एच, यदा स षट्प्रदेशात्मकः स्कन्धः पञ्चस्वाकाशप्रदेशेष्वेकपरिक्षेपेण व्यवस्थि-INI दीनां चरतेष्वेवमवगाहते, स्थापी-,द्वौ परमाणू मध्यप्रदेशे एकैकः शेषेषु, तदा तेषां चतुर्णा परमाणूनामेकसंबन्धिपरिणाम-NE मात्वादि परिणतत्वादेकषर्णत्वादेकगन्धत्वादेकरसत्वादेकस्पर्शत्वाच्चैकत्वव्यपदेशः एकत्वव्यपदेशत्वाचरम इति व्यपदेशः, यो तु द्वी परमाणू मध्ये तावेकत्वपरिणामपरिणतावित्यचरमः, अष्टमश्चरमश्चाचरमौ च, तत्र यदा स एव पट्प्रदेशात्मकः स्कन्धः पदसु प्रदेशेषु एकपरिक्षेपेणैकाधिकमेवमवगाहते, स्थापना-तदा पर्यन्तवर्तिनः परिक्षेपेणावस्थिताश्चत्वारः परमाणयः प्रागुक्तयुक्तरेकश्वरमः, द्वौ मध्यवर्तिनावचरमाथिति, अन्ये त्वभिदधति-चतुर्णा परमाणूनां क्षेत्रप्रदेशान्तरव्यवहिता|धिकत्वपरिणामो न भवति तदभावाच नैष भङ्ग उपपद्यते, प्रतिषिद्धश्च सूत्रे, यतो वक्ष्यति-"विचउत्थपंचछट्ट"मिति प्राकृतशैल्या 'छ?' 'अह' इत्येतयोः पदयोर्निर्देशः, ततोऽयमर्थः-षष्ठमष्टमं च वर्जयित्वेति, अथ नामैवंरूपोऽपि | भो भवति तदैवं गम्यते-ये एकवेष्टका अव्यवधानेन चत्वारः परमाणबस्ते तथाविधैकत्वपरिणामपरिणतत्वाच-18 ॥२३॥ | रमः, तस्मादधिकोऽपि समश्रेण्यैव प्रतिबद्धत्वान्न तदतिरिक्त इति सोऽपि तस्मिन्नेव चरमे गण्यते इत्येकं चरम, पुनश्च योऽधिकमध्ये व्यवस्थित इति स मध्यवर्तित्वादनेकपरिणामित्वाच्च वस्तुनोऽचरमोऽपि ततोऽ( तश्वरमा) दीप अनुक्रम [३६४-३७१] ~80
SR No.035019
Book TitleSavruttik Aagam Sootraani 1 Part 19 Pragyapana Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy