________________
आगम
(१५)
प्रत
सूत्रांक
[१५७
-१५८]
गाथा:
दीप
अनुक्रम [३६४
-३७१]
“प्रज्ञापना” – उपांगसूत्र - ४ ( मूलं + वृत्तिः )
पदं [१०],
------------- उद्देशकः [ - ], ----------- दारं [-],
मूलं [ १५७ - १५८] + गाथा: (१-५)
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१५],उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
द्वावाद्यन्तप्रदेशवर्तिनौ चरमौ मध्यश्वाचरमो द्वौ च विश्रेणिस्थाववक्तव्यौ, पञ्चविंशतितमः चरमौ चाचरमौ चावक्तव्यश्व, स चैवं - यदा पञ्चप्रदेशकः स्कन्धः पञ्चखाकाशप्रदेशेषु समश्रेण्या विश्रेण्या चैवमवगाहते - चत्वारथ तुपवकाशप्र देशेषु समश्रेणिव्यवस्थितेषु एको विश्रेणिस्थः, स्थापना, तदा चतुर्व्वाकाशप्रदेशेषु मध्ये द्वावाद्यन्तप्रदेशवर्तिनी चरमो | द्वौ च मध्यवर्तिनावचरमौ एको विश्रेणिस्थोऽवक्तव्यः । 'छप्पएसिए णं भंते!' इत्यादि प्रश्नसूत्रं प्राग्वत्, निर्वचनं 'गोयमा ! सिय चरमे' इत्यादि, इह द्वितीयचतुष्पञ्चमपष्ठपञ्चदश पोडश सप्तदशाष्टादशविंशतितमैकविंशतितमद्वाविं| शतितमरूपा एकादश भङ्गाः प्रतिषेध्याः, वक्ष्यति च – “विचउत्थपञ्चङ्कं पन्नरसोलं सत्तरद्वारं । वीसेक्कवीस बावीसगं च बजेज छमि ॥ १ ॥” शेपास्त्वेकादयः परिश्रायाः, घटमानत्वात्, तत्र यथा यादयो न घटन्ते एकादयस्तु घटन्ते तथा भाव्यन्ते -- इह यदा पट्प्रदेशकः स्कन्धो द्वयोराकाशप्रदेशयोः समश्रेण्या व्यवस्थितयोरेवमवगा| हते - एकस्मिन्ना काशप्रदेशे त्रयः परमाणवोऽपरस्मिन्नपि त्रय इति, स्थापना, तदा द्विप्रदेशावगाढद्विप्रदेशस्कन्धवचरमः, अचरमलक्षणस्तु द्वितीयो भङ्गो न घटते, चरमरहितस्य केवलस्याचरमस्यासंभवात्, न खलु प्रान्ताभावे । मध्यं भवतीति भावनीयमेतत्, तृतीयोऽयक्तव्यलक्षणः, स चैवं - यदा स षट्प्रदेशात्मकः स्कन्धः एकस्मिन्नाकाशप्रदेशेऽवगाहते, स्थापना, तदा परमाणुव बरमाचरमशब्देन व्यपदेष्टुमशक्यत्वादवक्तव्यः, चतुर्थश्वरमाणीति पञ्चमो - ऽचरमाणीति पष्ठोऽवक्तव्यानीति पञ्चदशोऽचरमश्चायक्तव्यश्च पोडशोऽचरमश्चावक्तव्यानि च सप्तदशोऽचरमाणि चावक्त
Education Intention
For Parts Only
~79~
org