________________
आगम (१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१०], ------------ उद्देशक: -,----------- दारं [-], -----------मूलं [१५७-१५८] + गाथा:(१-५) पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
rce
सूत्रांक
[१५७-१५८]
गाथा:
शताकाशप्रदेशेष्वेवमवगाहते-द्वी ही परमाणू द्वयोराकाशप्रदेशयोः एकस्तयोरेव समश्रेणिस्थे तृतीये आकाशप्रदेशे एको विश्रेणिस्थे इति, स्थापना-,तदा आद्यप्रदेशावगाढौ द्वौ परमाणू चरमस्तृतीयप्रदेशावगाढश्चरम इति द्वौ चरमौ द्वितीयप्रदेशावगाढौ द्वौ परमाणू घरमो विश्रेणिस्थोऽवक्तव्यः, चतुर्विंशतितमः चरमौ चाचरमश्चावक्तव्यौ च, तत्र यदा स एव षट्प्रदेशात्मकः स्कन्धः पञ्चखाकाशप्रदेशेषु समश्रेण्या विश्रेण्या चैवमवगाहते-त्रिप्वाकाशप्रदेशेषु समश्रेण्या व्यवस्थितेष्वाये एकः द्वितीये एकः तृतीये द्वौ द्वयोर्विश्रेणिस्थयोरेकैक इति, स्थापना-,तदा आद्यन्तप्रदेशावगाढी चरमो मध्यावगाढोऽचरमः विश्रेणिस्थप्रदेशद्वयाचगाढौ अवक्तव्यौ, पञ्चविंशतितमः चरमी चाचरमौ चावक्तव्यश्च, यदा स एव पट्रप्रदेशात्मकः स्कन्धः पञ्चसु प्रदेशेषु समश्रेण्या विश्रेण्या चैवमवगाहते-चतुर्णाकाशप्रदेशेषु समश्रेणिव्यवस्थितेष्वाद्यप्रदेशत्रये एकैकश्चतुर्थे द्वौ पञ्चमे विश्रेणिस्थे एकः, स्थापना-, तदा आद्यन्तप्रदेशवर्तिनी चरमी मध्यप्रदेशद्वयवर्तिनी द्वावचरमी विश्रेणिप्रदेशस्थ एकोऽवक्तव्यः, पडूविंशतितमः चरमौ चाचरमौ
चावक्तव्यौ च, स चैवं-यदा स षट्रप्रदेशकः स्कन्धः षट्स्वाकाशप्रदेशेषु समश्रेण्या विश्रेण्या चैवमवगाहते18 स्थापना-तदा आयन्तप्रदेशावगाढौ द्वौ चरमी द्वौ मध्यप्रदेशावगाढायचरमौ द्वौ च विश्रेणिस्थप्रदेशद्वयायगाढावव
क्तव्याविति । 'सत्तपएसिए णं भंते ! खंधे' इत्यादि प्रश्नसूत्रं प्राग्वत् , निर्वचनमाह-'गोयमा! सत्तपएसिए णं खंधे सिय चरमे नो अचरम' इत्यादि, इह द्वितीय चतुर्थपञ्चमषष्ठपञ्चदशषोडशसप्तदशाष्टादशद्वाविंशतितमरूपा नव
दीप अनुक्रम [३६४-३७१]
~83~