SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१०], ------------ उद्देशक: -,-----------दारं -], -----------मूलं [१५७-१५८] + गाथा:(१-५) पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति: का प्रसार समिति 1 • गाथा प्रत सूत्रांक प्रज्ञापना [१५७-१५८] यवृत्ती. ॥२३५॥ गाथा: तइओ य होइ दुपएसे" अस्थायमर्थः-द्विप्रदेशिके स्कन्धे प्रथमो भङ्गः-चरम इति, तृतीयः-अबक्तव्य इति भवति,१०चरमाशेषास्तु प्रतिषेध्याः, असंभवात् , स चासंभवः सुप्रतीत एव । 'तिपएसिए णं भंते ! खंधे' इत्यादि प्रश्नसूत्रं प्राग्वत् , चरमपदे निर्वचनं 'गोयमा ! सिय चरमे' इत्यादि, इह यदा त्रिप्रदेशिकः स्कन्धो द्वयोराकाशप्रदेशयोः समश्रेण्या व्यवस्थितयोरेवमवगाढो भवति, स्थापना-,तदाऽसौ चरमः, सा चरमत्वभावना द्विप्रदेशिकस्कन्धवद् भावनीया, अचरम-18 दीनां चरप्रतिषेधः प्राग्वत् , 'स्यादवक्तव्य' इति यदा स एव त्रिप्रदेशिकः स्कन्ध एकस्मिन्नाकाशप्रदेशेऽवगाहते तदा परमा मात्वादि णुवत चरमाचरमव्यपदेशकारणशून्यतया चरमाचरमशब्दाभ्यां व्यपदेष्टमशक्यत्वात् अवक्तव्यः, चतुथोदयोऽष्टमप-12 यन्ताः प्रतिषेध्याः, असंभवात् , असंभवस्तु सुप्रतीतत्वात् खयमुपयुज्य वक्तव्यः, नवमस्तु ग्राह्यः, तथा चाह|'सिय चरमाई च अचरमे य' प्राकृते द्वित्वेऽपि बहुवचनं, ततोऽयमर्थः-स्थात्-कदाचिदयं भङ्गः-चरमो अचर|मश्च, तत्र यदा स त्रिप्रदेशिकः स्कन्धः त्रिष्वाकाशप्रदेशेषु समश्रेण्या व्यवस्थितेष्वेवमवगाहते, स्थापना-,तदाऽऽदि|मान्तिमौ द्वौ परमाणू पर्यन्तवर्तित्वाचरमौ मध्यमस्तु मध्यवर्तित्यादचरम इति, दशमस्तु प्रतिषेध्यः, स्कन्धस्य ॥२३५॥ त्रिप्रदेशिकतया चरमाचरमशब्दयोर्वहुवचननिमित्तासंभवात् , एकादशस्तु ग्राह्यः, तथा चाह-'सिय चरमे य अवत्तबए य' स्यात्-कदाचिदयं भङ्गश्चरमश्चायक्तव्यश्च, तत्र यदा स त्रिप्रदेशिकः समश्रेण्या विश्रेण्या चैवमवगाहते स्थापना-,तदा द्वौ परमाणू समश्रेण्या व्यवस्थिताविति द्विप्रदेशावगाढद्विप्रदेशस्कन्धवचरमव्यपदेशकारणभावतश्च दीप अनुक्रम [३६४-३७१] ~74~
SR No.035019
Book TitleSavruttik Aagam Sootraani 1 Part 19 Pragyapana Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy