SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१०], ------------ उद्देशक: -,----------- दारं [-], -----------मूलं [१५७-१५८] + गाथा:(१-५) पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [१५७-१५८] + गाथा: रमः, एकश्च परमाणुर्विश्रेणिस्थश्चरमाचरमशब्दाभ्या व्यपदेष्टुमशक्य इत्यवक्तव्यः, शेषास्तु भङ्गाः सर्वेऽपि प्रतिषेध्याः, वक्ष्यति च "पढमो तइओ नवमो इकारसमो य तिपएसे" अस्थायमर्थ:-त्रिप्रदेशे स्कन्धे प्रथमो भङ्गावरम इति, तृतीयोऽवक्तव्य इति, नवमचरमौ चाचरमश्च, एकादशश्चरमश्चावक्तव्यश्चेति भवति, शेषा भक्का न घटन्ते ॥ 'चउ-101 पएसिए णं भंते ! खंधे' इत्यादि प्रश्नसूत्रं प्राग्वत्, निर्वचनमाह-गोयमा ! सिय चरमें' इत्यादि, अत्र प्रथमतृ- पतीयनवमदशर्मकादशद्वादशत्रयोविंशतितमरूपाः सप्त भङ्गा प्रायाः, शेषाः प्रतिषेध्याः, तत्र प्रथमभकोऽयम्-'स्थाच-11 रम' इति, इह यदा चतुष्प्रदेशकः स्कन्धो द्वयोराकाशप्रदेशयोः समवेण्या व्यवस्थितयोरेवमवगाहते स्थापनातदा चरमः, सा च चरमत्वभावना समश्रेण्या व्यवस्थितद्विप्रदेशावगाढद्विप्रदेशस्कन्धव भावनीया, तृतीयो भगः स्यादवक्तव्य इति, स चैवं यदा स एव चतुष्प्रदेशकः स्कन्ध एकस्मिन्नाकाशप्रदेशेऽवगाहते स्थापना-तदा परमाणुवदवक्तव्यः, नवमः 'स्याचरमौ चाचरमश्च स चैवं-यदा स चतुष्प्रदेशात्मकः स्कन्धः त्रिष्वाकाशप्रदेशेष्वेवमवगाहते, स्थापना-,तदा आद्यन्तप्रदेशावगाढौ चरमौ मध्यप्रदेशावगाढस्त्वचरमः, दशमः स्याचरमौ चाचरमौ च, तत्र यदा चतुष्प्रदेशात्मकः स्कन्धः समश्रेण्या व्यवस्थितेषु चतुयोकाशप्रदेशेषु एवमवगाहते, स्थापना-तदाऽऽद्यन्तद्विप्रदेशावगाढी वो परमाणू चरमौ द्वयोस्तु मध्यमयोराकाशप्रदेशयोरवगाढौ द्वौ परमाणू अचरमाविति, एकादशः स्थाचरमश्वावक्तव्यश्च, स चै-,यदा स चतुष्प्रदेशकः स्कन्धः त्रिष्वाकाशप्रदेशेषु समश्रेण्या विश्रेण्या चैवमयगाहते दीप अनुक्रम [३६४-३७१] ~75
SR No.035019
Book TitleSavruttik Aagam Sootraani 1 Part 19 Pragyapana Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy