________________
आगम
(१५)
प्रत
सूत्रांक
[१५५
-१५६]
दीप
अनुक्रम
[३६२
-३६३]
“प्रज्ञापना” – उपांगसूत्र - ४ ( मूलं + वृत्ति:)
पदं [१०],
------- उद्देशक: [ - ], -------------- दारं [-], [-------------- • मूलं [१५५-१५६]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
अचरमन्तपसा असंखेअगुणा, अशोमस्स अचरमंतपरसा अनंतगुणा, लोगस्स व अलोगस्स य चरमन्तपसा यरमन्तपसा य दोबि चिसेसाहिया, सहृदवा विसेसाहिया, सबपएसा अनंतगुणा, सबपज्जवा अर्णवगुणा । (सूत्रं १५६ ) 'हमसे गं भंते । रथषयमाए पुडवीए मचरमस्स व चरमाणय' इत्यादि प्रमसूत्रं सुगमं, निर्वचनसूत्रे सर्वलोकं द्रष्वार्थतया अस्या रत्नप्रभायाः पृथिव्या अचरमखण्डं, कस्मात् ? इति चेत्, जत आह-एक, “निमित्तकारणरेषु सर्वासां विभक्तीनां प्रायो दर्शनम्" इति न्यायादत्र देसी प्रथमा, ततोऽयमर्थः — यस्मात्तथाविधैकस्कन्धपरिणामपरिणतत्वादेकं ततः स्तोकं, तस्माद्र बानि चरमाणि खण्डानि तान्यसंख्येयगुणानि तेषामसङ्ख्यातत्वात्, अथाचरमं चरमाणि च समुदितानि चरमाणां तुल्यानि विशेषाधिकानि वा ? इति शङ्कायामाह - अचरमं चरमाणि च समुदितानि विशेषाधिकानि, तथाहि--यदचरमं द्रव्यं तत् चरमद्रव्येषु प्रक्षिप्तं, ततश्वरमेभ्य एकेनाधिकत्वात् विशेपाधिकसमुदायो भवति । प्रदेशार्थत्वचिन्तायां सर्वस्तोकाश्चरमान्तप्रदेशाः, यतश्चरमखण्डानि मध्यखण्डापेक्षयाऽतिसूक्ष्माणि ततस्तेषामसयेयगुणानामपि ये प्रदेशास्ते मध्यखण्डगतप्रदेशापेक्षया सर्वस्तोकाः, तेभ्योऽचरमप्रदेशा असवेयगुणाः, अचरमखण्डस्यैकस्यापि चरमखण्डसमुदायापेक्षया क्षेत्रतोऽसवेयगुणत्वात्, चरमान्तप्रदेशा अचरमान्तप्रदेशाश्च इषेऽपि समुदिता अचरमान्तप्रदेशेभ्यो विशेषाधिकाः, कथमिति चेत्, उच्यते, इह चरमान्तप्रदेशा बचरमान्तप्रदेशापेक्षवा असह्येवभागप्रमाणाः, ततोऽचरमान्तप्रदेशेषु चरमान्तप्रदेशप्रक्षेपेऽपि तेऽचरमान्तप्रदेशेभ्यो
Education Internation
For Parts Only
~65~