SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ आगम “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१०], --------------- उद्देशक: -,-------------- दारं [-], -------------- मूलं [१५५-१५६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [१५५-१५६] दीप अनुक्रम [३६२-३६३] प्रज्ञापना विशेषाधिका एव भवन्ति, द्रव्यार्थप्रदेशार्थचिन्तायां 'अचरमं चरमाणि य दो विसंसाहियाई चरमन्तपएसा असंखेजयाःमल- ISगुणा' इति अचरमचरमसमुदायाचरमान्तप्रदेशा असङ्ग्येयगुणाः, कथं ?, उच्यते, इह यदचरमखण्डं तदसङ्ख्येयप्रदेशा- |चरमपदे यवृत्ती. वगाढमपि द्रव्यार्थतया एकं, चरमेषु पुनः खण्डेषु प्रत्येकमसोयाः प्रदेशाः, ततो भवन्ति चरमाचरमद्रव्यसमुदाया- रत्नप्रभा दसवेयगुणाथरमान्तप्रदेशाः, तेभ्योऽप्यचरमान्तप्रदेशा असोयगुणाः, तेभ्योऽपि चरमाचरमप्रदेशाः समुदिता ॥२३॥ |दिचरमाइति पूर्ववत् । अलोकसूत्रे प्रदेशार्थतायां सर्वस्तोका अलोकस्य चरमान्तप्रदेशाः, लोकनिष्कुटेप्वेवान्तस्तेषां भावात् , तेभ्योऽचरमान्तप्रदेशा अनन्तगुणाः, अलोकस्यानन्तत्वात् , चरमान्तप्रदेशा अचरमान्तप्रदेशाश्च समुदिता विशेषा- बहुत्व सू. Iधिकाः, चरमान्तप्रदेशा बचरमान्तप्रदेशापेक्षया अनन्तभागकल्पाः , ततस्तेषामचरमान्तप्रदेशराशी प्रक्षेपेऽपि ते अच-18 १५५-१५६ रमान्तप्रदेशेभ्यो विशेषाधिका एव भवन्ति । सम्प्रति लोकालोकसमुदायविषयं प्रश्नसूत्रमाह-'लोगालोगस्स 181 भंते ! अचरमस्स य चरमाण य' इत्यादि प्रश्नसूत्र सुगमं, निवर्चनमाह-'गोयमे स्यादि, गौतम ! लोकस्य अलो-18 कस्य च यदेकैकं चरमखण्डं तत्स्तोकं, एकत्वात् , तेभ्यो लोकस्य चरमखण्डद्रव्याण्यसबेयगुणानि, तेषामसङ्ख्यात-181 त्वात् , तेभ्योऽप्यलोकस्य चरमखण्डानि विशेषाधिकानि, कथमिति चेत् , उच्यते, इह यद्यपि लोकस्य चरमख- ॥२३॥ ण्डानि तत्त्वतोऽसद्ध्येयानि तथापि प्रागुपदर्शितपृथिवीन्यासपरिकल्पनया तान्यष्टौ परिकल्प्यन्ते, तद्यथा-एकैक चितसृषु दिक्षु एकैकं च विदिविति, अलोकचरमखण्डानि तभ्यासपरिकल्पनया परिगण्यमानानि द्वादश, तद्यथा ~66~
SR No.035019
Book TitleSavruttik Aagam Sootraani 1 Part 19 Pragyapana Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy