________________
आगम
(१५)
प्रत
सूत्रांक
[१५३]
दीप
अनुक्रम
[३६० ]
“प्रज्ञापना” – उपांगसूत्र - ४ ( मूलं + वृत्तिः )
------- दारं [-], -------
पदं [९], --------------- उद्देशक: [ - ], - मूलं [१५३] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१५],उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
देवा । संखायचा णं जोणी इत्थीरयणस्स, संखावतार जोणीए बहवे जीवा य पोग्गला व बकमंति विकर्मति चयंति उबचयंति, नो चेव णं णिष्फज्र्जति । बंसीपचा णं जोणी पिहुजणस्स, बसीपत्ताए णं जोगीए पिहुजणे मन्ये वकमंति । (सूत्रं १५३) पद्मवणाए नवमं जोगीवदं समत्तं ९ ॥
'कविहा णं भंते ! जोणी पन्नत्ता' इत्यादि, कूर्मपृष्ठमिवोन्नता कूर्मोन्नता, शङ्खस्येवावर्तो यस्याः सा शावर्ता, संयुक्तवंशीपत्रद्वयाकारत्वाद् वंशीषत्रा, शेषं सुगमं, नवरं शङ्खावर्तायां योनौ बहवो जीवा जीवसंबद्धा पुलाबावक्रमन्ते - आमच्छन्ति व्युत्क्रामन्ति - गर्भतषोत्पद्यन्ते, तथा चीयन्ते – सामान्यतभयमागच्छन्ति, उपचीयन्तेविशेषत उपचयमायान्ति परं न निष्पद्यन्ते, अतिप्रबलकामाग्निपरितापती ध्वंसगमनादिति वृद्धप्रवादः ॥ इति श्रीमलयगिरिविरचितायां प्रज्ञापनाटीकायां योन्याख्यं नवमं पदं समाप्तम् !
Education Internationa
अत्र पद (०९) "योनि" परिसमाप्तम्
॥ इति श्रीमन्मलयगिर्याचार्यविहितवृत्तियुतं नवमं योनिपदं समाप्तम् ॥
For Parts Only
~59~
९ योनिपदे कूर्मोनता
या योजाः
सू. १५३