SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ आगम (१५) प्रत सूत्रांक [१५३] दीप अनुक्रम [३६० ] “प्रज्ञापना” – उपांगसूत्र - ४ ( मूलं + वृत्तिः ) ------- दारं [-], ------- पदं [९], --------------- उद्देशक: [ - ], - मूलं [१५३] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१५],उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्तिः देवा । संखायचा णं जोणी इत्थीरयणस्स, संखावतार जोणीए बहवे जीवा य पोग्गला व बकमंति विकर्मति चयंति उबचयंति, नो चेव णं णिष्फज्र्जति । बंसीपचा णं जोणी पिहुजणस्स, बसीपत्ताए णं जोगीए पिहुजणे मन्ये वकमंति । (सूत्रं १५३) पद्मवणाए नवमं जोगीवदं समत्तं ९ ॥ 'कविहा णं भंते ! जोणी पन्नत्ता' इत्यादि, कूर्मपृष्ठमिवोन्नता कूर्मोन्नता, शङ्खस्येवावर्तो यस्याः सा शावर्ता, संयुक्तवंशीपत्रद्वयाकारत्वाद् वंशीषत्रा, शेषं सुगमं, नवरं शङ्खावर्तायां योनौ बहवो जीवा जीवसंबद्धा पुलाबावक्रमन्ते - आमच्छन्ति व्युत्क्रामन्ति - गर्भतषोत्पद्यन्ते, तथा चीयन्ते – सामान्यतभयमागच्छन्ति, उपचीयन्तेविशेषत उपचयमायान्ति परं न निष्पद्यन्ते, अतिप्रबलकामाग्निपरितापती ध्वंसगमनादिति वृद्धप्रवादः ॥ इति श्रीमलयगिरिविरचितायां प्रज्ञापनाटीकायां योन्याख्यं नवमं पदं समाप्तम् ! Education Internationa अत्र पद (०९) "योनि" परिसमाप्तम् ॥ इति श्रीमन्मलयगिर्याचार्यविहितवृत्तियुतं नवमं योनिपदं समाप्तम् ॥ For Parts Only ~59~ ९ योनिपदे कूर्मोनता या योजाः सू. १५३
SR No.035019
Book TitleSavruttik Aagam Sootraani 1 Part 19 Pragyapana Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy