________________
आगम
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१०], --------------- उद्देशक: -1, -------------- दारं -1, -------------- मूलं [१५४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
प्रज्ञापनाया: मलयवृत्ती.
पृथ्वीनां
सूत्रांक
[१५४]
१०चरमादशमं चरमाचरमपदम् ।
चरमपदे तदेवं व्याख्यातं नवमं पदं, इदानीं दशममारभ्यते, तस्य चायमभिसंबन्धः-इहानन्तरपदे सत्त्वानां योनयःचरमाचरप्रतिपादिताः, अस्मिंश्च यदुपपातक्षेत्र रत्नप्रभादि तख चरमाचरमविभागप्रदर्शनं क्रियते, तत्र चेदमादिसूत्रम्
मता सू. कति णं भंते ! पुढवीओ पं०१. गोयमा ! अट्ट पुटवीओ पं०, तं०-रयणप्पभा सकरप्पभा वालुयप्पभा पंकप्पभा धूम
१५४ प्पभा तमप्पमा तमतमप्पभा ईसीपम्भारा ।। इमा णं मंते ! रयणप्पभा पुढवी किं चरमा अचरमा चरमाई अचरमाई चरमंतपदेसा अचरमंतपदेसा, गोयमा ! इमा णं रयणप्पभा पुढवी नो चरमा नो अचरमा नो घरमातिं नो अचरमातिं नो चरमंतपदेसा नो अचरमंतपदेसा नियमा चरमं चरमाणि य चरमंतपदेसा य अचरमंतपदेसा य, एवं जाव अधेसत्तमा पुढवी, सोहम्माती जाव अणुत्तरविमाणाणं, एवं चेव ईसीपब्भारावि, एवं चेव लोगेषि, एवं चैव अलोगेवि । (सूत्र १५४) 'कति णं भते । पुढवीओ पण्णताओं' इत्यादि सुगम, नवरमीपत्प्राग्भारा पश्चचत्वारिंशद्योजनलक्षायामवि-1 कम्भप्रमाणा शुद्धस्फटिकसंकाशा सिद्धशिला । 'इमा णं भंते ! रयणप्पभा पुढवी किं चरमा अचरमे स्यादि पृच्छा, ॥२२८॥ अथ केयं चरमाचरमपरिभाषा ?, उच्यते, चरमं नाम पर्यन्तवर्ति, तच्चरमत्वमापेक्षिकं, अन्यापेक्षया तस्य भावात् , यथा पूर्वशरीरापेक्षया चरमशरीरमिति, अचरमं अप्रान्तं मध्यवर्तीतियावत् , तदपि चापेक्षिकं, तस्य चरमापेक्षया
दीप अनुक्रम [३६१]
atoe
अथ पद (१०) “चरिम" आरभ्यते ...अस्य अध्ययनस्य (पदस्य) 'चरिम' इति मूलसूत्र (गाथा) '८' दत्त नाम. तत्स्थाने वृत्तिकारेण 'चरमाचरम' नाम दत्तवान् |
~60~