SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ आगम (१५) प्रत सूत्रांक [१५२] दीप अनुक्रम [ ३५९ ] “प्रज्ञापना" पदं [९], --------- उद्देशकः [-], ------- दारं [-], [----- - मूलं [१५२ ] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्तिः प्रज्ञापनायाः मलय० वृत्ती. ४ ॥२२७॥ - • उपांगसूत्र - ४ ( मूलं + वृत्तिः) उष्णेभ्यः शीतेष्विति, भवनपतिव्यन्तरज्योतिष्कवैमानिकानामपि संवृता योनिः तेषां देवशयनीये देवदूष्यान्तरिते उत्पादात् “देवसयणिज्जंसि देवदूतरिए अंगुलासंखेज्जइभागमेत्ताए सरीरोगाहणाए उववज्जइ" इति वचनात् एकेन्द्रिया अपि संवृतयोनिकाः, तेषामपि योगेः स्पष्टमनुपलक्ष्यमानत्वात्, द्वीन्द्रियादीनां चतुरिन्द्रियपर्यन्तानां संमूच्छिम तिर्यक्पञ्चेन्द्रियसंमूच्छिममनुष्याणां च विष्टता योनिः तेषामुत्पत्तिस्थानस्य जलाशयादेः स्पष्टमुपलभ्यमानत्वात्, गर्भव्युत्क्रान्तिकतिर्यक्पञ्चेन्द्रियगर्भव्युत्क्रान्तिकमनुष्याणां च संवृतविता योनिः गर्भस्य संवृतविवृतरूपत्वात्, गर्भो ह्यन्तः खरूपतो नोपलभ्यते बहिस्तृदरवृज्यादिनोपलक्ष्यते इति । अल्पबहुत्वचिन्तायां सर्वस्तोकाः संवृतविवृतयो निकाः, गर्भव्युत्क्रान्तिकतिर्यक्पञ्चेन्द्रियमनुष्याणामेव संवृतविवृतयोनिकत्वात्, तेभ्यो विवृतयोनिका असंख्येयगुणाः, द्वीन्द्रियादीनां चतुरिन्द्रियपर्यवसानानां संमूर्च्छिमतिर्यक्पञ्चेन्द्रियसंमूर्च्छिममनुष्याणां च विवृतयोनिकत्वात्, तेभ्योऽयोनिका अनन्तगुणाः सिद्धानामनन्तत्वात्, तेभ्यः संवृत्तयोनिका अनन्तगुणाः, वनस्पतीनां संतयोनिकत्वात् तेषां च सिद्धेभ्योऽप्यनन्तगुणत्वात् ॥ सम्प्रति मनुष्ययोनिविशेषप्रतिपादनार्थमाह कइविहा गं भंते ! जोणी पं० १, गोयमा ! तिविहा जोणी पं० तं० – कुम्मुष्णया संखावत्ता सीपत्ता, कुम्मुण्णया जं जोणी उत्तमपुरिसमाऊणं, कुम्मुण्णयाए णं जोणीए उत्तमपुरिसा गन्भे वकमंति तं० – अरहंता चकवट्टी वलदेवा वासु योनि एवं तस्या कुर्मोन्नत्त शङ्खावत- वंसीपत्र भेदाः For Penal Use On ~58~ ९ योनिपदे संताया योनयः सू. १५२ ॥२२७॥
SR No.035019
Book TitleSavruttik Aagam Sootraani 1 Part 19 Pragyapana Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy