________________
आगम
“प्रज्ञापना” – उपांगसूत्र-४ (मूलं+वृत्तिः ) पदं [९], --------------- उद्देशक: [-], -------------- दारं --------------- मूलं [१४९-१५०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक
[१४९-१५०]
दीप अनुक्रम [३५६-३५७]
द्वित्रिचतुरिन्द्रियसंमूचिमतिर्यपञ्चेन्द्रियसंमूछिममनुष्याणां चोपपातस्थानानि शीतस्पर्शान्युष्णस्पर्शान्युभयस्पर्शा-11 न्यपि भवन्तीति तेषां त्रिविधा योनिः। तेजःकायिका उष्णयोनिकाः (तथा अप्कायिकाः शीतयोनिकाः) तथा| प्रत्यक्षत उपलब्धेः । अल्पवहुत्वचिन्तायां सर्वस्तोकाः शीतोष्णयोनयः-शीतोष्णरूपोभययोनिकाः, भवनवासिगर्मजतिर्यक्पञ्चेन्द्रियगर्भजमनुष्यव्यन्तरज्योतिष्कवैमानिकानामेयोभययोनिकत्वात् , तेभ्योऽसङ्ख्येयगुणा उष्णयोनिकाः, सर्वेषां सूक्ष्मबादरभेदमिन्नानां तेजःकायिकानां प्रभूततराणां नैरयिकाणां कतिपयानां पृथिव्यब्वायुप्रत्येकवनस्पतीनां चोष्णयोनिकत्वात् , अयोनिका अनन्तगुणाः, सिद्धानामनन्तत्वात् , तेभ्यः शीतयोनिका अनन्तगुणाः, अनन्तकायिकानां सर्वेषामपि शीतयोनिकत्वात् , तेषां च सिद्धेभ्योऽपि अनन्तगुणत्वात् । भूयः प्रकारान्तरेण योनीः प्रतिपिपादयिषुराहकतिविहा भते ! जोणी पं०१, गोयमा ! तिविहा जोणी प०, तं०-सचित्ता अचित्ता मीसिया । नेरइयाणं भंते ! किं सचिसा जोणी अचित्ता जोणी मीसिया जोणी, गोयमा ! नो सचित्ता जोणी अचित्ता जोणी नो मीसिया जोणी । असुरकुमाराणं भंते ! किं सचित्ता जोणी अचित्ता जोणी मीसिया जोणी ?, गोयमा ! नो सचित्ता जोणी अचिचा जोणी नो मीसिया जोणी, एवं जाव थणियकुमाराणं । पुढवीकाइआणं भंते ! किं सचित्ता जोणी अचित्ता जोणी मीसिया जोणी, गोयमा ! सचित्ता जोणी अचिना जोणी मीसियावि जोणी, एवं जाब चउरिदियाणं ॥ समुच्छिमपंचेदियतिरिक्ख
awralianchurary.orm
योनि एवं तस्या सचित्त-अचित्त-मिश्र भेदा:
~55~