________________
आगम
(१५)
प्रत
सूत्रांक
[१५१]
दीप
अनुक्रम
[३५८]
“प्रज्ञापना” – उपांगसूत्र - ४ ( मूलं + वृत्तिः )
पदं [९],
---------- उद्देशकः [-], -------------- दारं [-], -----
- मूलं [१५१]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
प्रज्ञापनायाः मल
य० वृत्ती.
॥२२६॥
जोणियाणं संमुच्छिममणुस्साण य एवं चैव । गम्भव के तियपंचिंदियतिरिक्खजोणियाणं गन्भवतियमणुस्साण य नो सचित्ता नो अचित्ता मीसिया जोणी । वाणमंतरजोइसियवेमा णियाणं जहा असुरकुमाराणं । एतेसि णं भंते ! जीवाणं सचित्तजोगीणं अचित्तजोणीणं मीसजोणीणं अजोणीण य कयरे २ हिंतो अ० ब० तु० वि० १, गोयमा ! सवत्थोवा जीवा मीसजोगिया अचित्तजोणिया असंखेज्जगुणा, अजोणिया अनंतगुणा, सचित्तजोणिया अनंतगुणा । ( सूत्रं १५१ ) 1 'कतिविहा णं भंते! जोणी पन्नत्ता' इत्यादि, सचित्ता जीवप्रदशसंवद्धा, अचित्ता सर्वथा जीवविप्रमुक्ता, मिश्रा | जीवविप्रमुक्ताविप्रमुक्तख रूपा । तत्र नैरयिकाणां यदुपपातक्षेत्रं तन्न केनचिज्जीवेन परिगृहीतमिति तेषामचित्ता योनिः, यद्यपि सूक्ष्मैकेन्द्रियाः सकललोकव्यापिनस्तथाऽपि न तत्प्रदेशैरुपपातस्थानपुद्गला अन्योऽन्यानुगमसंबद्धा इत्यचित्चैव तेषां योनिः । एवमसुरकुमारादीनां भवनपतीनां व्यन्तरज्योतिष्कवैमानिकानां चाचित्ता योनिर्भावनीया । पृथिवीकायिकादीनां संमूहिम मनुष्यपर्यन्तानामुपपातक्षेत्रं जीवैः परिगृहीतमपरिगृहीतमुभयखभावं च संभवतीति त्रिवि धाऽपि योनिः, गर्भव्युत्क्रान्तिकतिर्यक्पञ्चेन्द्रियाणां गर्भव्युत्क्रान्तिकमनुष्याणां (च) यत्रोत्पत्तिस्तत्राचित्ता अपि शुक्रशोणितादिपुद्गलाः सन्तीति मिश्रा तेषां योनिः । अल्पबहुत्वचिन्तायां सर्वस्तोका जीवा मिश्रयोजिकाः, गर्भव्युत्क्रा|न्तिकतिर्यक्पञ्चेन्द्रियमनुष्याणामेव मिश्रयोनिकत्वात्, तेभ्योऽचित्तयोनिका असङ्ख्येयगुणाः, नैरयिकदेवानां कतिपयानां च प्रत्येकं पृथिव्य तेजोवायुप्रत्येक वनस्पतिद्वित्रिचतुरिन्द्रियसंमूच्छिम तिर्यक्पञ्चेन्द्रियसंमूच्छिममनुष्याणामचि
For Parts Only
~56~
९ योनिपदे सचित्ताया योनयः
सू. १५१
॥२२६॥
wor