________________
आगम (१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१], --------------- उद्देशक: -1, -------------- दारं - -------------- मूलं [१४९-१५०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक
प्रज्ञापना- याः मलय०वृत्ती.
[१४९-१५०]
॥२२५॥
दीप अनुक्रम [३५६-३५७]
तक्षेत्राणि तानि सर्वाण्यपि शीतस्पर्शपरिणामपरिणतानि, उपपातक्षेत्रव्यतिरेकेण चान्यत्सर्वमपि तिसृष्वपि पृथिवी-1
योनिपदे खूष्णस्पर्शपरिणामपरिणतं तेन तत्रत्या नैरयिकाः शीतयोनिका उष्णां वेदनां वेदयन्ते, पङ्कप्रभायां बहुन्युपपातक्षेत्राणि
शीताद्या शीतस्पर्शपरिणामपरिणतानि स्तोकान्युष्णस्पर्शपरिणामपरिणतानि येषु च प्रस्तटेषु येषु च नरकावासेषु शीत
योनयः स्पर्शपरिणामान्युपपातक्षेत्राणि तेषु तयतिरेकेणान्यत्सर्पमुष्णस्पर्शपरिणाम येषु च प्रस्तटेषु येषु च नरकाबासेषु उष्णस्पर्शपरिणामानि उपपातक्षेत्राणि तेषु तव्यतिरेकेणान्यत्सर्व शीतस्पर्शपरिणामं तेन तत्रत्या बहवो नैरयिकाः शीतयोनिका उष्णां वेदनां वेदयन्ते स्तोका उष्णयोनिकाः शीतवेदनामिति । धूमप्रभायां बहून्युपपातक्षेत्राणि उष्ण-20 स्पर्शपरिणामपरिणतानि स्तोकानि शीतस्पर्शपरिणामानि, येषु च प्रस्तटेषु येषु च नरकावासेषु चोष्णस्पर्शपरिणामपरिणतानि उपपातक्षेत्राणि तेषु तयतिरेकेणान्यत्सर्वं शीतपरिणाम, येषु च शीतस्पर्शपरिणामान्युपपातक्षेत्राणि तेष्वन्यदुष्णस्पर्शपरिणाम, तेन तत्रया बहवो नारका उष्णयोनिकाः शीतवेदनां वेदयन्ते तोकाः शीतयोनिका उष्णवेदनामिति । तमःप्रभायां तमस्तमःप्रभायां चोपपातक्षेत्राणि सर्वाण्यप्युष्णस्पर्शपरिणामपरिणतानि, तव्यतिरे-15 केण चान्यत्सर्वं तत्र शीतस्पर्शपरिणाम, तेन तत्रत्या नारका उष्णयोनिकाः शीतवेदनां वेदयितार इति । भवनवा- २२५ सिनां गर्भव्युत्क्रान्तिकतिर्यक्पञ्चेन्द्रियगर्भव्युत्क्रान्तिकमनुष्याणां व्यन्तरज्योतिष्कवैमानिकानां चोपपातक्षेत्राणि || शीतोष्णरूपोभयस्पर्शपरिणतानि तेन तेषां योनिरुभयखभावा न शीता नाप्युष्णा । एकेन्द्रियाणामकायिकर्जानां
~54~