SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ आगम “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [९], --------------- उद्देशक: -1, -------------- दारं -1, -------------- मूलं [१४९-१५०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [१४९-१५०] दीप अनुक्रम [३५६-३५७] cceaesesersesedeseveretta मणस्साणं भंते ! कि सिता जोणी उसिणा जोणी सीतोसिणा जोणी?, गोयमा ! सीयावि जोणी उसिणावि जोणी मीना मिणावि जोणी ।। समुच्छिममणुस्सागं भंते ! किं सीता जोणी उसिणा जोणी सीतोसिणा जोणी, गोयमा! तिविहा जोणी ॥ गम्भवतियमणुस्साणं भंते ! कि सीता जोणी उसिणा जोणी सीतोसिणा जोणी, गोयमा ! णो सीता०णो उसिणा० सीतोसिणा।। वाणमंतरदेवाणं भंते ! किं सीता जोणी उसिणा जोणी सीतोसिणा जोणी?, गोयमा! णो सीताणो उसिणा, सीतोसिणा जोणी ।। जोइसियवेमाणियाणवि एवं चेव । एएसि णं भंते ! सीतजोणियाणं उसिणजोणियाणं सीतोसिणजोणियाणं अजोणियाण य कयरेशहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा?, गोयमा ! सबथोवा जीवा सीतोसिणजोणिया उसिणजोणिया असंखेजगुणा अजोणिया अपंतगुणा सीतजोणिया अणंतगुणा ॥ (मूत्रं १५०)। 'कतिविहा णं भंते ! जोणी' इत्यादि, कतिविधा-कतिप्रकारा णमिति पूर्ववत् भदन्त ! योनिः प्रज्ञप्ता, अथ योनिरिति कः शब्दार्थः ?, उच्यते, “यु मिश्रणे" युवन्ति तैजसकार्मणशरीरवन्तः सन्त औदारिकादिशरीरप्रायोग्य-18 पुद्गलस्कन्धसमुदायेन मिश्रीभवन्त्यस्यामिति योनिः--उत्पत्तिस्थानं, औणादिको निप्रत्ययः, भगवानाह-गौतम!18 त्रिविधा योनिः प्रज्ञप्ता, तद्यथा-शीता उष्णा शीतोष्णा, तत्र शीतस्पर्शपरिणामा शीता उष्णस्पर्शपरिणामा उष्णा शीतोष्णरूपोभयस्पर्शपरिणामा शीतोष्णा, तत्र नैरयिकाणां द्विविधा योनि:-शीता उष्णा च, न तृतीया शीतोष्णा, कस्यां पृथिव्यां का योनिरिति चेत् , उच्यते, रत्नप्रभायां शर्कराप्रभायां वालुकाप्रभायां च यानि नैरयिकाणामुपपा ~53~
SR No.035019
Book TitleSavruttik Aagam Sootraani 1 Part 19 Pragyapana Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy