________________
आगम
(१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [९], --------------- उद्देशक: -1, -------------- दारं -1, -------------- मूलं [१४९-१५०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
अधुना नवमपदं प्रारभ्यते ।
सूत्रांक
प्रज्ञापनायाः मलयवृत्ती.
|९योनिपदे शीताया योनयः
[१४९-१५०]
॥२२॥
दीप अनुक्रम [३५६-३५७]
तदेवं व्याख्यातमष्टमं पदं, अधुना नवममारभ्यते, तस्य चायमभिसंवन्धः-इहानन्तरपदे सत्त्वाना संज्ञापरि- णामा उक्ताः, इह तु तेषामेव योनयः प्रतिपाद्यन्ते, तत्र चेदमादिसूत्रम्कतिविहा णं भंते ! जोणी पं०, गोयमा ! तिविहा जोणी पं०, ०-सीता जोणी उसिणा जोणी सीतोसिणा जोणी । (मूत्रं १४९)। नेरइयाणं भंते ! किं सिता जोणी उसिणा जोणी सीतोसिणा जोणी?, गोयमा! सीतावि जोणी उसिणावि जोणी णो सीतोसिणा जोणी । असुरकुमाराणं भंते ! किं सिता जोणी उसिणा जोणी सीतोसिणा जोणी, गोयमा! नो सीता जोणी नो उसिणा जोणी सीतोसिणा जोणी, एवं जाव थणियकुमाराणं | पुढविकाइयाणं भंते ! किं सीता जोणी उसिणा जोणी सीतोसिणा जोणी, गोयमा ! सितावि जोणी उसिणावि जोणी सीतोसिणावि जोणी, एवं आउकाउवणस्सइबेईदियतेइंदियचउरिदियाणवि पत्तेयं भाणियत्वं । तेउकाइयाणं णो सीता उसिणा णो सीउसिणा ।। पंचिंदियतिरिक्खजोणियाणं भंते ! कि सीता जोणी उसिणा जोणी सीतोसिणा जोणी, गोयमा! सीयावि जोणी उसिणावि जोणी सीतोसिणावि जोणी।। समुच्छिमपंचिंदियतिरिक्खजोणियाणवि एवं चेव ।। गम्भवतियपंचिंदियतिरिक्खजोणियाण भंते ! कि सीता जोणी उसिणा जोणी सीतोसिणा जोणी?, गोयमा! णो सीता जोणी नो उसिणा जोणी सीतोसिणा जोणी ॥
टरररररररररर
edeisekese
| ॥२२४॥
JIREucatinintentational
अथ पद (०९) “योनि" आरभ्यते
विविध जीवानाम् योनि (उत्पत्तिस्थान) प्ररुप्यते योनि एवं तस्या शीत-उष्ण-शीतोष्ण भेदा:
~52~