________________
आगम (१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [८], ---------------उद्देशक: -1, -------------- दारं -1, -------------- मूलं [१४७-१४८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक
[१४७
|पयुक्ताः, मणिकनकरत्नादीनां परिग्रहसंज्ञोपयोगहेतूनां तेषा सदा सन्निहितत्वात् , संततिभावं यथोक्तरूपं प्रतीत्य । पुनराहारसंज्ञोपयुक्ता अपि यावत्परिग्रहसंज्ञोपयुक्ता अपि, अल्पबहुत्वचिन्तायां सर्वस्तोका आहारसंज्ञोपयुक्ताः, आहा-RI रेच्छाविरहकालस्यातिप्रभूततया आहारसंज्ञोपयोगकालस्य चातिस्तोकतया तेषा पृच्छासमये सर्वस्तोकानां तेषामवाप्यमानत्वात् , ततो भयसंज्ञोपयुक्ताः सङ्ख्यगुणाः, भयसंज्ञायाः प्रभूतानां प्रभूतकालं च भावात् , तेभ्योऽपि मैथुनसंज्ञोपयुक्ताः सञ्जयेयगुणाः, तेभ्यः परिग्रहसंज्ञोपयुक्ताः सङ्ख्येयगुणाः, जीवापेक्षया बहवो वक्तव्यास्ते च तथैव भाविता इति । इति श्रीमलयगिरिविरचितायां प्रज्ञापनाटीकायामष्टमं संज्ञाख्यं पदं समाप्त ।
-१४८]
दीप अनुक्रम [३५४-३५५]
॥ इति श्रीमन्मलयगिर्याचार्यविहितवृत्तियुतमष्टमं संज्ञापदं समाप्तम् ।।
अत्र पद (०८) "संज्ञा" परिसमाप्तम्
~51~