________________
आगम
(१५)
“प्रज्ञापना” – उपांगसूत्र-४ (मूलं+वृत्तिः ) पदं [८], --------------- उद्देशक: [-], -------------- दारं --------------- मूलं [१४७-१४८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक
प्रज्ञापना- याः मल- यवृत्ती.
[१४७-१४८]
॥२२३॥
१४९
दीप अनुक्रम [३५४-३५५]
तेभ्यो भयसझोपयुक्ताः सङ्ख्येयगुणाः, नरकेषु हि नैरयिकाणां सर्वतो भयमामरणान्तभावि ततः पृच्छासमयेऽति- संज्ञापदे प्रभूततमा भयसनोपयुक्ताः प्राप्यन्ते इति सङ्घयेयगुणाः ॥ तिर्यक्रपञ्चेन्द्रिया अपि बाझं कारणं प्रतीस बाहुल्येनाहारसम्झोपयुक्का भवन्ति न शेषसज्ञोपयुक्ताः, तथा प्रत्यक्षत एवोपलब्धः, आन्तरमनुभवभावमाश्रित्याहारसम्जो- या:संज्ञा पयुक्ता अपि यावत्परिग्रहसज्ञोपयुक्ता अपि, अल्पबदुत्वचिन्तायां सर्वस्तोकाः परिग्रहसज्ञोपयुक्ताः, परिग्रहसजायाः
दण्डकः स्तोककालत्वेन पृच्छासमये तेषां स्तोकानामेवावाप्यमानत्वात् , तेभ्यो मैथुनसज्ञोपयुक्ताः सङ्ख्येयगुणाः मैथुनसज्ञो
| अल्पबहुपयोगस्थ प्रभूततरकालत्वात् , तेभ्योऽपि भयसञोपयुक्ताः सङ्ख्येयगुणाः, सजातीयात्परजातीयाच तेषां भयसंभवतो भयोपयोगस्य च प्रभूततमकालत्वात् पृच्छासमये भयसञोपयुक्तानामतिप्रभूततराणामवाप्यमानत्वात् , तेभ्यः सङ्ख्ये
गुणाः आहारसझोपयुक्ताः,प्रायः सततं सर्वेषामाहार(संज्ञा)संभवात्। मनुष्या बार्य कारणमधिकृत्य बाहुल्येन मैथुनसज्ञोपयुक्ताः स्तोका शेषसंज्ञोपयुक्ताः, सन्ततिभावमान्तरानुभवभावरूपं प्रतीत्याहारसज्ञोपयुक्ता अपि यावत्परिग्रहसज्ञोपयुक्ता अपि, अल्पबदुत्वचिन्तायां सर्वस्तोका भयसञोपयुक्ताः, स्तोकान स्तोककालं च भयसंज्ञासंभवात् , तेभ्य आहारसज्ञोपयुक्ताः सोयगुणाः, आहारसझोपयोगस्य प्रभूततरकालभावात् , अत एव हेतोः तेभ्यः सजबयगुणाः परिग्रहसंज्ञोपयुक्ताः, तेभ्यो मैथुनसंज्ञोपयुक्ताः सङ्ख्येवगुणाः, मैथुनसंज्ञाया अतिप्रभूततरकालं यावद् भाष-18|| तः पृच्छासमये तेषामतिप्रभूततराणामवाप्यमानत्वात् ॥ स्था वाह्यं कारणमधिकृत्य बाहुल्येन देवाः परिग्रहसनो-8
~50~