________________
आगम
(१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२२], -------------- उद्देशक: [-], ------------- दारं [-], -------------- मूलं [२८४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रज्ञापना-
य०वृत्ती.
प्रत सूत्रांक [२८४]
॥४४७॥
मध्ये यस्य या सम्भवति तस्य तां निरूपयति-'आरंभिया णं भंते ! इत्यादि, 'अन्नयरस्सवि पमत्तसंजयस्स' इति क्रियाअत्रापिशब्दो भिन्नक्रमः प्रमत्तसंयतस्थाप्यन्यतरस्य-एकतरस्य कस्यचित् प्रमादे सति कायदुष्प्रयोगभावतः पृथि- पदे किध्यादेरुपमईसम्भवात् , अपिशब्दोऽन्येपामधस्तनगुणस्थानवर्त्तिनां नियमप्रदर्शनार्थः, प्रमत्तसंयतस्याप्यारम्भिकी क्रिया याणां सहभवति किं पुनः शेषाणां देशविरतिप्रभृतीनामिति १, एवमुत्तरत्रापि यथायोगमपिशब्दभावना कर्तव्या, पारिन-INभावः सू. हिकी संयतासंयतस्यापि देशविरतस्थापीत्यर्थः, तस्यापि परिग्रहधारणात् , मायाप्रत्यया अप्रमत्तसंयतस्यापि, कथ-M मिति चेत् , उच्यते, प्रवचनोडाहप्रच्छादनार्थ वल्लीकरणसमुद्देशादिषु, अप्रत्याख्यानक्रिया अन्यतरस्याप्यप्रत्याख्यानिनः, अन्यतरदपि-न किश्चिदपीत्यर्थः यो न प्रत्याख्याति तस्येति भावः, मिथ्यादर्शनक्रिया अन्यतरस्यापि सूत्रो-18 क्किमेकमप्यक्षरमरोचयमानस्वेत्यर्थः मिश्यादृष्टेभवति । एता एव क्रियाश्चतुर्विशतिदण्डकक्रमेण निरूपयति-'नेरहयाणं भंते' इत्यादि सुगम । सम्प्रत्यासां क्रियाणां परस्परमविनाभावं चिन्तयति-तद्यथा-यस्थारम्भिकी क्रिया तस्य पारिमहिकी स्याद्भवति स्थान भवति, प्रमत्तसंयतस्य न भवति शेषस्य भवतीत्यर्थः, तथा यस्यारम्भिकी क्रिया तस्य मायाप्रत्यया नियमाद्भवति, यस्य मायाप्रत्यया तस्यारम्भिकी क्रिया स्याद्भवति स्थान भवति, 'अप्रम
४४७॥ संयतस्य न भवति शेषस्य भवतीत्यर्थः, तथा यस्खारम्भिकी क्रिया तस्याप्रत्याख्यानक्रिया स्थाद्भवति स्थान भवति, प्रमत्तसंयतस्य देशविरतस्य च न भवति, शेषस्य अविरतसम्यग्दृष्ट्यादेर्भवतीति भावः, यस्य पुनरप्रत्याख्यान
दीप अनुक्रम [५२९]
eesececre
sesecseeneces
अत्र मूल-संपादने सूत्र-क्रमांकन-स्थाने पुन: एका स्खलना दृश्यते- (सूत्रं २८३) स्थाने (सूत्रं २८४) द्वि-वारान् मुद्रितं
~498~