SearchBrowseAboutContactDonate
Page Preview
Page 495
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२२], -------------- उद्देशक: [-], ------------- दारं [-], -------------- मूलं [२८२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [२८२] यं समयमित्यादौ तु 'कालाध्वनोासा' वित्यधिकरणे द्वितीया, ततो यस्मिन् समये यस्मिन् देशे यस्मिन् प्रदेशे ISIइति व्याख्येयं, 'जीवे णं भंते । समयं काइयाए अहिगरणियाए' इत्यादि, अत्रापि समयग्रहणेन सामान्यतः कालो गृह्यते, प्रश्नसूत्रं सुगम, निर्वचनसूत्रे भङ्गत्रयी-कञ्चिजीवमधिकृत्य कश्चिज्जीवो यस्मिन् समये-काले क्रियात्रयेण स्पृष्टतस्मिन् समये पारितापनिक्याऽपि स्पृष्टः प्राणातिपातक्रियया चेत्सेको भङ्गः, पारितापनिक्या स्पृष्टः प्राणातिपातेनास्पृष्ट इति द्वितीयः, पारितापनिक्या प्राणातिपतक्रियया चास्पृष्ट इति तृतीयः; एष च तृतीयो भको बाणादेर्लक्षात्परिभ्रंशेन पात्यस्य मृगादेः परितापनाद्यसम्भवे वेदितव्यः, यस्तु यस्मिन् समये यं जीवमधिकृत्याद्य| क्रियात्रयेणास्पृष्टः स तस्मिन् समये तमधिकृत्य नियमात् पारितापनिक्या प्राणातिपातक्रियया चास्पृष्टः, कायि-18 क्याघभावे परितापनादेरभावात् । तदेवमुक्ताः क्रियाः, साम्प्रतं प्रकारान्तरेण क्रिया निरूपयति कति किरियाओपण्णताओ?, गो! पंच किरियाओ पं०,०-आरंभिया परिग्गहिया मायावत्तिया अपनपखाणकिरिया मिच्छादसणवत्तिया, आरंभिया णं भंते ! किरिया कस्स कजति ?, गो०! अण्णयरस्सवि पमत्तसंजयस्स, परिग्गहिया ण भंते ! किरिया कस्स कन्जद, गो01 अण्णयरस्सवि संजयासंजयस्स, मायापत्तिया णं भंते ! किरिया कस्स कजति , गो० । अण्णयरस्सावि अपमत्तसंजयस्स, अपच्चक्खाणकिरिया पं भैते ! कस्स कजति ?, गो अण्णयरस्सवि अपचक्खाणिस्स, मिच्छादसणवत्तियाणं भंते! किरिया कस्स कजति !, गो० अण्णयरस्सावि मिच्छादसणिस्स। 330s09929899289 दीप अनुक्रम [५२९] ... अथ क्रियाया: भेदा: अन्य-प्रकारेण कथ्यते ~495
SR No.035019
Book TitleSavruttik Aagam Sootraani 1 Part 19 Pragyapana Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy