SearchBrowseAboutContactDonate
Page Preview
Page 494
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२२], -------------- उद्देशक: [-], ------------- दारं [-], -------------- मूलं [२८२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [२८२] दीप अनुक्रम [५२९] प्रज्ञापना- किरिया कजति' इत्यादि प्रतीतं, भावितत्वात् । तदेवमेको दण्डक उक्तः, सम्प्रति कालमधिकृत्योक्तप्रकारेणैव द्विती-18२२ क्रियायाः मल कायदण्डकमाह-जं समयं णं भंते । जीवस्स काइया किरिया कजह तं समयं अहिंगरणिया कजह जं समयं अहि- पदे क्रियायवृत्ती. गरणिया कजई' इत्याद्यारभ्य सर्वं पूर्वोक्तं तदवस्थं तावद्वक्तव्यं यावद्वैमानिकसूत्रं, तथा चाह-'एवं जहेब आइ-18 ॥४४५॥ ४लतो दंडओ तहेव भाणियबो जाय वेमाणियस्स' इति, समयग्रहणेन चेह सामान्यतः कालो गृह्यते, न पुनः पर|मनिरुद्धो यथोक्तखरूपो नैश्चयिकः समयः, परितापनस्य प्राणातिपातस्य वा बाणादिक्षेपजन्यतया कायिक्याः प्रथमसमये एवासम्भवात्, एप द्वितीयो दण्डकः, सम्प्रति द्वौ दण्डको क्षेत्रमधिकृत्याह-जंदेसेणं भंते ! जीवस्सा इत्यादि, अत्रापि सूत्रं पूर्वोक्तं तदवस्थं तावद्वक्तव्यं यावद्वैमानिकसूत्र, तथा चाह-'तहेब जाव बेमाणियस्स' एष तृतीयदण्डका, 'जंपएसेर्ण भंते । जीवस्स काइया किरिया कजई' इत्यादिकश्चतुर्थः, अत्रापि सूत्रं प्रागुक्तकमेण तावद् वक्तव्यं यावद्वैमानिकसूत्रं, तथा चाह-एवं तहेब जाव वेमाणिए' इति, दण्डकसकलनामाह-'एवमेते' इत्यादि, एताश्च यथा ज्ञानावरणीयादिकर्मबन्धकारणं तथा संसारकारणमपि, ज्ञानावरणीयादिकमेवन्धस्य संसारकारणतया तद्धेतुत्वेन तासामपि संसारकारणत्योपचारात्, तथा चाह-'करणं भंते ! आजोजियाओ किरियाओ ॥४५॥ पण्णत्ताओ' इत्यादि, आयोजयन्ति जीवं संसारे इत्यायोजिका:-कायिक्यादिकाः शेषं सर्व सुगम, सूत्रपाठस्तु पूर्वो-| तप्रकारेण तावद् वक्तव्यो यावत् यस्खेति यं समयमिति यं देशमिति यं प्रदेशमिति परिपूर्णाश्चत्वारो दण्डकाः,S! SAREauratonintentiational ~494~
SR No.035019
Book TitleSavruttik Aagam Sootraani 1 Part 19 Pragyapana Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy