________________
आगम
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२२], -------------- उद्देशक: -,------------- दारं [-], -------------- मूलं [२८१-२८१-R] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [२८१२८१R]
व्यपरोपणरूपा क्रिया नास्ति, तेषामनपयायुष्कत्वात् , ततस्तान् प्रति स्यात् त्रिक्रियः स्थाचतुष्क्रिय इति वक्तव्यं, | नरयिको देवान् प्रति कथं चतुष्क्रिय इति चेत्, उच्यते, इह भवनवासादयो देवास्तृतीयां पृथिवीं यावत् गता गमिष्यन्ति च, किमर्थं गता गमिष्यन्तीति चेत् ?, उच्यते, पूर्वसाङ्गतिकस्य वेदनामुपशमयितुं पूर्ववैरिणो वेदनामुदीरयितं (वा) तत्र गच्छन्ति, तदानीमनन्तकालादेतदपि भवति (यद्) तद्गताः सन्तो नारकैर्वध्यन्ते इति, आहा च मूलटीकाकारोऽपि-"तत्र मता नारकैर्वध्यन्ते इत्यप्यनन्तकाल एव कथञ्चित्सम्भवमात्र"मिति, अत्रापर आहननु नारकस्य द्वीन्द्रियादीनधिकृत्य कथं कायिफ्यादिक्रियासम्भवः, उच्यते, इह नारकैर्यस्मात् पूर्वभवशरीरं न व्युत्सृष्टं विवेकाभावात् , तदभावश्च भवप्रत्ययात् , ततो यावत् शरीरं तेन जीवेन निर्वर्तितं सत् तं शरीरप-| |रिणामं सर्वथा न परित्यजति तावद् देशतोऽपि तं परिणाम भजमानं पूर्वभावप्रज्ञापनया तस्येति व्यपदिश्यते घृतघटवत् , यथा हि धृतपूर्णो घटो घृते अपगतेऽपि घृतघट इति व्यपदिश्यते, तथा तदपि शरीरं तेन निर्वर्त्तितमिति तस्येति व्यपदेशमर्हति, ततस्तस्य शरीरस्य एकदेशेनास्थ्यादिना योऽन्यः प्राणातिपातं करोति, ततः पूर्वनिर्वर्तितशरीरजीवोऽपि कायिक्यादिक्रियाभियुज्यते, तेन तस्याव्युत्सृष्टत्वात् , तत्रेयं पञ्चानामपि क्रियाणां भावनातत्कायस्य व्याप्रियमाणत्वात् कायिकी कायोऽधिकरणमपि भवतीत्युक्तं प्राक् तत आधिकरणिकी, प्राद्वेषिक्यादयस्त्वेवं-यदा तमेव शरीरैकदेशं अभिघातादिसमर्थमन्यः कश्चनापि प्राणातिपातोद्यतो दृष्ट्वा तस्मिन् घासे द्वीन्द्रियादी
Resercedesemeलरालिटलटाएर
दीप अनुक्रम [५२७-५२८]
SARERatinintenarama
मूल-सम्पादकस्य स्खलनत्वात् अत्र सूत्र-क्रमांक २८१ द्वि-वारान् मुद्रितं, तस्मात् मया (२८१-R' इति संज्ञा दत्वा सूत्र-क्रमांक लिखितं
~489~