________________
आगम
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२२], -------------- उद्देशक: [-], ------------- दारं -------------- मूलं [२८१-२८१-R] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [२८१२८१R]
प्रज्ञापना- कतया जीवितादू व्यपरोपणस्यापि सम्भवात् , तदेवमेकस्य जीवस्य एकं जीयं प्रति क्रियाचिन्तिताः, सम्प्रत्येकस्यैव २२ क्रिया
जीवस्य बहून् जीवान् प्रति क्रियाश्चिन्तयति-'जीवे णं भंते ! जीवहिंतो कइकिरिए पण्णते' इत्यादि, एषोऽपिपदे सूत्र य० वृत्तौदण्डकः प्राग्वद्धायनीयः, अधुना बहूनां जीवानामेकं जीवमधिकृत्य क्रियाश्चिन्तयति-'जीवा णं भंते ! जीवातो
२८१ कइकिरिया पं०' इत्यादि, एषोऽपि दण्डकः प्रथमदण्डकवदवसेयः, अधुना बहूनां जीवानां बहून् जीवानधिकृत्य ॥४४२॥
सूत्रमाह-'जीवा गं भंते ! जीवहितो कइकिरिया पं०१ इत्यादि, अत्र प्रश्नः पाठसिद्धो, निर्वचनमिदं-गौतम ! प्रिक्रिया अपि चतुष्क्रिया अपि पञ्चक्रिया अपि अक्रिया अपि, कस्यापि जीवस्य कमपि जीवं प्रति त्रिक्रियत्वात्। कस्यापि चतुष्क्रियत्वात् कस्यापि पञ्चक्रियत्वात् कस्यापि मनुष्यस्य सर्वोत्तमचारित्रिणः सिद्धस्य वा शेषखाक्रियत्वात् इति सर्वत्र बहुवचनरूप एक एव भङ्गः, एवं नैरयिकादिक्रमेण तावद् वक्तव्यं यावद्वैमानिकसूत्रं, नवरं | नरयिकान् देवांच प्रति त्रिक्रिया अपि चतुष्क्रिया अपि अक्रिया अपीति वक्तव्यं, शेषान् समयेयवायुषः प्रति पश्चक्रिया अपीति, तदेवं सामान्यतो जीवपदमधिकृत्य दण्डकचतुष्टयमुक्त, सम्प्रति नैरयिकपदमधिकृत्साह-'नेरइए णं भिंते ! जीवातो कतिकिरिए पं.' इत्यादि 'एवं जाय वेमाणिएहितो' इति, अत्र यावत्करणात् 'नैरयिको जीवान ४२॥ प्रति कतिक्रिय' इति इत्यादिरूपो द्वितीयोऽपि दण्डक उक्तो द्रष्टव्यः, सर्वत्र औदारिकशरीरान् सङ्ख्येयवर्षायुषः प्रति स्यात् त्रिक्रियः स्यात् चतुष्क्रियः स्यात् पञ्चक्रिय इति वक्तव्यं, नैरयिकस्य देवान् प्रति पञ्चमी जीविताद्
दीप अनुक्रम [५२७-५२८]
2002028688092003
SARERatininemarana
मूल-सम्पादकस्य स्खलनत्वात् अत्र सूत्र-क्रमांक २८१ द्वि-वारान् मुद्रितं, तस्मात् मया (२८१-R' इति संज्ञा दत्वा सूत्र-क्रमांक लिखितं
~488~