________________
आगम
(१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२२], -------------- उद्देशक: [-], ------------- दारं [-], -------------- मूलं [२८१-२८१-R] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
EMA
प्रत सूत्रांक [२८१२८१R]
अवराह पत्तो एवं जीवोषि जम्मतरत्थं देहोवहाइ अबोसिरतो अणुमयभावतो पायेइ दोस', श्रूयते च जातिस्मरणादिना विज्ञाय पूर्वदेहमतिमोहात् (केचित् ) सुरनदी प्रत्यस्थिशकलानि नयन्तीति । इदानीं सूत्रव्याख्याजीवो भदन्त ! जीवमधिकृत्य कतिक्रियः प्रज्ञप्तो ?, भगवानाह-गौतम ! स्यात्-कचित् त्रिक्रियः कायिक्याधिकरणिकीप्राद्वेषिकीभावात् , तत्र वर्तमानभवमधिकृत्य भावना प्राग्वत् भावनीया, अतीतभवमधिकृत्यैवं-कायिकी। तत्सम्बन्धिनः कायस्य कायैकदेशस्य वा व्याप्रियमाणत्वात् , आधिकरणिकी तत्संयोजितानां हलगरकूटयत्रादीनां तन्निर्वर्त्तितानां वा असिकुन्ततोमरादीनां परोपघाताय व्याप्रियमाणत्वात् , यदिवा देहोऽप्यधिकरणमित्याधिकरIणिक्यपि, प्राद्वेषिकी तद्विषयाऽकुशलपरिणामप्रवृत्तेरप्रत्याख्यातत्वात्, स्थाचतुष्क्रियः पारितापनिक्यपि कायेन कायैकदेशेनाधिकरणेन वा तत्सम्बन्धिना क्रियमाणत्वात् , स्यात्पञ्चक्रियो यदा तेन जीवितादपि व्यपरोपणमाधी-1 यते, स्यादक्रियो यदा पूर्वजन्मभावि शरीरमधिकरणं वा त्रिविधं त्रिविधेन व्युत्सृष्टं भवति, न चापि तजन्मभाविना शरीरेण काश्चिदपि क्रियां करोति, इदं चाक्रियत्वं मनुष्यापेक्षया द्रष्टव्यं, तस्यैव सर्वविरतिभावात्, सिद्धापेक्षया ।
वा, तस्य देहमनोवृत्यभावेनाक्रियत्वात् , अमुमेवार्थ चतुर्विशतिदण्डकक्रमेण निरूपयति-'जीवे णं भंते ! नेरइयाओ। || कइकिरिए' इत्यादि सुगम, नवरमयं भावार्थः-देवनारकान् प्रति चतुष्क्रिय एव, तेषां जीविताद् व्यपरोपणस्या-18
सम्भवादू 'अनपवायुषो नारकदेवा' इति वचनात् , शेषान् सङ्ख्येयवर्षायुषः प्रति पश्चक्रियोऽपि, तेपामपवायु-18
दीप अनुक्रम [५२७-५२८]
RELIGunintentATHREE
मूल-सम्पादकस्य स्खलनत्वात् अत्र सूत्र-क्रमांक २८१ द्वि-वारान् मुद्रितं, तस्मात् मया (२८१-R' इति संज्ञा दत्वा सूत्र-क्रमांक लिखितं
~487~