SearchBrowseAboutContactDonate
Page Preview
Page 490
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२२], -------------- उद्देशक: [-], ------------- दारं [-], -------------- मूलं [२८१-२८१-R] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [२८१२८१R] प्रज्ञापना- समुत्पन्नक्रोधादिकारणोऽभिषातादिसमर्थमिदं शस्त्रमिति चिन्तयन् अतीवक्रोधादिपरिणाम भजते पीडां चोत्पा-२२ क्रियाया मल- दयति जीविताच व्यपरोपयति तदा तत्सम्बन्धिप्रादेषिक्यादिक्रियाकारणत्वान्नैगमनयाभिप्रायेण तस्यापि प्राद्वेषिकी पद क्रियाया वृत्ती. पारितापनिकी प्राणातिपातक्रिया च यथायोगं, यथा च नैरयिकपदे चत्वारो दण्डका उक्ताः तथा असुरकुमारा-RI संवेधः सू. |दिष्वपि शेषेषु त्रयोविंशती स्थानेषु चत्वारः चत्वारो दण्डका वक्तव्याः, नवरं जीवपदे मनुष्यपदे चाक्रिया इत्यपि २८२ ॥४४॥ वक्तव्यं, विरतिप्रतिपत्ती व्युत्सृष्टत्वेन तन्निमित्तक्रियाया असम्भवात् , शेषा अक्रिया नोच्यन्ते, विरत्यभावतः खशशारीरस्य भवान्तरगतस्याव्युत्सृष्टत्वेनावश्यं क्रियासम्भवात् , तदेवं सामान्यतो जीवपदे एक शेषाणि तु नैरयिकादीनि स्थानानि चतुर्विंशतिरिति सर्वसङ्ख्यया पञ्चविंशतिरेकैकस्मिंश्च स्थाने चत्वारो दण्डका इति सर्वसङ्कलनया दण्डकशतं । अथ केषां जीवानां कति क्रिया इति निरूपणाथै प्रागुक्तमेव सूत्रं पठति कति गं भंते । किरियाओ पण्णताओ?, गोयमा! पंच किरियाओ पण्णचाओ. त-कातिया जाव पाणातिवातकिरिया, नेरइया णं भंते ! कति किरियातो पण्णचाओ, गो! पंच किरियातो पण्णताओ, तं-कातिया जाव पाणातिवायकि०, एवं जाच माणियाणं, जस्स ण भंते! जीवस्स कातिया किरिया काह तस्स अहिगरणिया किरिया ॥४४॥ कजति जस्स अहिगरणिया किरिया कजति तस्स कातिया कजति ?, गो०! जस्स णं जीवस्स कातिया किरिया कति | तस्स अहिगरणी किरिया नियमा क०, जस्स अहिगरणी किरिया क० तस्सवि काइया किरिया नियमा कजति, जस्स दीप अनुक्रम [५२७-५२८] eaccersersesesesecene मूल-सम्पादकस्य स्खलनत्वात् अत्र सूत्र-क्रमांक २८१ द्वि-वारान् मुद्रितं, तस्मात् मया '२८१-R' इति संज्ञा दत्वा सूत्र-क्रमांक लिखितं ..."केषां जीवानाम् कति क्रिया:?" इति प्रदर्श्यते ~490~
SR No.035019
Book TitleSavruttik Aagam Sootraani 1 Part 19 Pragyapana Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy