________________
आगम
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२२], -------------- उद्देशक: [-], ------------- दारं [-], -------------- मूलं [२८०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक
[२८०]
दीप अनुक्रम [५२६]
प्रज्ञापना- यवस्तु ग्रहीतुं धारयितुं वा शक्यते तद्विषयमादानं भवति न शेषविषयमतोऽदत्तादानसूत्रे 'गहणधारणिज्जेस दवेस' २२ क्रियाया: मल- इत्युक्तम् , मैथुनाध्यवसायोऽपि चित्रलेपकाष्ठादिकर्मगतेषु रूपेषु रूपसहगतेषु वा-ख्यादिषु ततो मैथुनसूत्रे उक्त- पदे प्राणाय. वृत्तौ.
म्-'रूवेसु वा स्वसहगएसु वा' इति, तथा परिग्रहः-खखामिभावेन मूर्छा, सा च प्राणिनामतिलोभात्सकलव- तपातासुविषयाऽपि प्रादुर्भवति ततः परिग्रहसूत्रे उक्तम्-'सबदवेसु' इति, अत एवान्यत्रापि प्रथमव्रतं सर्वजीवविषय
दिना कि॥४३॥
याः सू. मुक्तं द्वितीयचरमे सर्ववस्तुविषये तृतीयचतुर्थे तदेकदेश विषये इति, उक्तं च-"पढमम्मि सघजीवा बीए चरिमे या सबदबाई । सेसा महत्वया खलु तदेकदेसम्मि नायबा ॥१॥" क्रोधादयः सुप्रतीता, नवरं कलहो-राटिः, अभ्या
ख्यानं-असहोपारोपणं यथा-अचौरेऽपि चौरस्त्वमपारदारिकेऽपि पारदारिकस्स्वमित्यादि, इदं मृषावादेऽप्यन्त-IN Nगैतं परमुत्कृष्टोऽयं दोष इति पृथगुपातं, पैशून्यं-परोक्षे सतोऽसतो वा दोषस्योद्घाटनं, परपरिवादः प्रभूतजन
समक्षं परदोषविकत्थनं, अरतिरती प्रतीते, इदमेकं समुदितं पापस्थानं, 'मायामोसेण मिति माया च मृषा च समाहारो द्वन्द्वः, द्वन्द्वैकत्वे नपुंसकत्वमिति 'क्लीचे' इति इखत्वं तेन इह समुदायो विवक्षितो, महाकर्मबन्धहेतुश्चेति Nमृषावादमायाभ्यां पृथगुपातं, 'मिच्छादसणसल्लेणं ति मिध्यादर्शन-मिध्यात्वं तदेव शल्यं मिथ्यादर्शनशल्यं तेन, ४३८॥
अहारस एए दंडगा' इति एतेऽनन्तरोदितपदोल्लेखोपदर्शिताः सर्वसङ्ख्ययाऽष्टादश दण्डका भवन्ति । प्राणातिपातादीनां पापस्थानानामष्टादशत्वात्तदेवमष्टादशपापस्थानान्यधिकृत्य जीवानां क्रिया विषयश्चोपदर्शितः, साम्प्रतं तान्ये
~480~