SearchBrowseAboutContactDonate
Page Preview
Page 480
Loading...
Download File
Download File
Page Text
________________ आगम “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२२], -------------- उद्देशक: [-], ------------- दारं [-], -------------- मूलं [२८०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [२८०] दीप अनुक्रम [५२६] प्रज्ञापना- यवस्तु ग्रहीतुं धारयितुं वा शक्यते तद्विषयमादानं भवति न शेषविषयमतोऽदत्तादानसूत्रे 'गहणधारणिज्जेस दवेस' २२ क्रियाया: मल- इत्युक्तम् , मैथुनाध्यवसायोऽपि चित्रलेपकाष्ठादिकर्मगतेषु रूपेषु रूपसहगतेषु वा-ख्यादिषु ततो मैथुनसूत्रे उक्त- पदे प्राणाय. वृत्तौ. म्-'रूवेसु वा स्वसहगएसु वा' इति, तथा परिग्रहः-खखामिभावेन मूर्छा, सा च प्राणिनामतिलोभात्सकलव- तपातासुविषयाऽपि प्रादुर्भवति ततः परिग्रहसूत्रे उक्तम्-'सबदवेसु' इति, अत एवान्यत्रापि प्रथमव्रतं सर्वजीवविषय दिना कि॥४३॥ याः सू. मुक्तं द्वितीयचरमे सर्ववस्तुविषये तृतीयचतुर्थे तदेकदेश विषये इति, उक्तं च-"पढमम्मि सघजीवा बीए चरिमे या सबदबाई । सेसा महत्वया खलु तदेकदेसम्मि नायबा ॥१॥" क्रोधादयः सुप्रतीता, नवरं कलहो-राटिः, अभ्या ख्यानं-असहोपारोपणं यथा-अचौरेऽपि चौरस्त्वमपारदारिकेऽपि पारदारिकस्स्वमित्यादि, इदं मृषावादेऽप्यन्त-IN Nगैतं परमुत्कृष्टोऽयं दोष इति पृथगुपातं, पैशून्यं-परोक्षे सतोऽसतो वा दोषस्योद्घाटनं, परपरिवादः प्रभूतजन समक्षं परदोषविकत्थनं, अरतिरती प्रतीते, इदमेकं समुदितं पापस्थानं, 'मायामोसेण मिति माया च मृषा च समाहारो द्वन्द्वः, द्वन्द्वैकत्वे नपुंसकत्वमिति 'क्लीचे' इति इखत्वं तेन इह समुदायो विवक्षितो, महाकर्मबन्धहेतुश्चेति Nमृषावादमायाभ्यां पृथगुपातं, 'मिच्छादसणसल्लेणं ति मिध्यादर्शन-मिध्यात्वं तदेव शल्यं मिथ्यादर्शनशल्यं तेन, ४३८॥ अहारस एए दंडगा' इति एतेऽनन्तरोदितपदोल्लेखोपदर्शिताः सर्वसङ्ख्ययाऽष्टादश दण्डका भवन्ति । प्राणातिपातादीनां पापस्थानानामष्टादशत्वात्तदेवमष्टादशपापस्थानान्यधिकृत्य जीवानां क्रिया विषयश्चोपदर्शितः, साम्प्रतं तान्ये ~480~
SR No.035019
Book TitleSavruttik Aagam Sootraani 1 Part 19 Pragyapana Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy