SearchBrowseAboutContactDonate
Page Preview
Page 479
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२२], -------------- उद्देशक: [-], ------------- दारं [-], -------------- मूलं [२८०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [२८०] दीप अनुक्रम [५२६] 'परिणामियं पमाणं निच्छयमवलंबमाणाण' [पारिणामिकं प्रमाण निश्चयमवलम्बयता] मित्याद्यागमवचनस्य स्थितत्वाद्, अमुमेव वचनमधिकृत्याऽऽयश्यकेपीदं सूत्रं प्रावर्त्तिष्ट-'आया चेर अहिंसा आया हिंसत्ति निच्छओ एस' इति, तदेवं यथा प्राणातिपातक्रिया भवति तथोक्तम् , सम्प्रति कस्मिन् विषये सा प्राणातिपातक्रिया भवतीत्येतन्निरूपयति-'कम्हि णं भंते' इत्यादि सुगमम् , नवरं मारणाध्यवसायो जीवविषयो भवति नाजीवविषयो, योऽपि रज्वादी सप्पादिबुद्ध्या मारणाध्यवसायः सोऽपि सर्पोऽयमिति बुला प्रवर्त्तमानत्वात् जीवविषये एव, न खलु रज्वादी रजवादितया परिच्छिन्ने कश्चित्तद्विषयं मारणाध्यवसायं विदधाति, ततः प्राणातिपातक्रिया पदसु जीवनिIN कायेपूक्ता, एतामेव प्राणातिपातक्रियामुक्तप्रकारेण नैरयिकादिकं चतुर्विंशतिदण्डकमधिकृत्य चिन्तयति-'अस्थि । भंते' इत्यादि, नवरमेवं सूत्रपाठः अस्थि णं भंते ! नेरइयाणं पाणाइयाएणं किरिया कजह?, ता अस्थि. कम्हि णं भंते ! पाणाइवाएणं किरिया कजइ ?, गोयमा ! छसु जीवनिकाएसु', एवं तावद् वाच्यं यावद्वैमानिकविपयं सूत्रं । तदेवं यथा प्राणातिपातक्रिया भवति यद्विषया च तत्प्रतिपादितं, सम्प्रति एवमेव मृषावादादिविषयाग्यपि सूत्राण्याह-'अस्थि ण भंते । मुसावाएण'मित्यादि सुगम, नवरं 'किरिया कजई' इति यथायोग प्राणातिपातादिक्रिया भवतीत्यर्थः, तथा सतोऽपलापोऽसतश्च प्ररूपणं मृषावादः, स च लोकालोकगतसमस्तवस्तुविषयोपि घटते, तत उक्तं मृपावादसूत्रम्-'सबदवेसु' इति, द्रव्यग्रहणमुपलक्षणं तेन पर्योयेष्वपीत्यपि द्रष्टव्यं, तथा cccROED SAREauratonintenmarnama ~479~
SR No.035019
Book TitleSavruttik Aagam Sootraani 1 Part 19 Pragyapana Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy