________________
आगम
(१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२२], -------------- उद्देशक: [-], ------------- दारं [-], -------------- मूलं [२८०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रज्ञापनाया मलय.वृत्ती.
प्रत सूत्रांक [२८०]
॥४३७]
दीप अनुक्रम [५२६]
పలలలలపపలలల
'जीवाणं भंते ! इत्यादि सुगम, नवरं 'संसारसमावण्णगा' इति संसार-चतुर्गतिभ्रमणरूपं सम्यग-एकीभा- २२ क्रियावेनापन्नाः संसारसमापन्नाः संसारसमापन्ना एवं संसारसमापन्नकाः, प्राकृतत्वात् खार्थे कप्रत्ययः, तद्विपरीता असं-18
पदे प्राणासारसमापन्नकाः, चशब्दो खगतानेकभेदसूचकौ, तत्र ये असंसारसमापनकास्ते सिद्धाः, सिद्धाश्च देहमनोवृत्त्यभाव
तिपाता तोऽक्रियाः, ये तु संसारसमापन्नकास्ते द्विविधाः-शैलेशीप्रतिपन्नका अशैलेशीप्रतिपन्नकाच, शैलेशी नामायोग्यवस्था
दिना क्रितां प्रतिपन्नाः शैलेशीप्रतिपन्नाः, ततः पूर्ववत् खार्थिकः कप्रत्ययः, शैलेशीप्रतिपन्नकाः, तव्यतिरिक्ताः अशैलेशीप्र-8
याः सू. तिपन्नकाः, तत्र ये शैलेशीप्रतिपन्नकास्ते सूक्ष्मवादरकायवाल्मनोयोगनिरोधादक्रियाः, ये त्वशैलेशीप्रतिपन्नकास्ते सयोगित्वात् सक्रियाः, 'से एएणटेण'मित्याद्युपसंहारवाक्यं । तदेवं ये सक्रिया ये चाक्रियास्ते उक्ताः, सम्प्रति यथा प्राणातिपातक्रिया न भवति तथा दर्शयति-'अस्थि णं भंते ! इत्यादि, अस्त्येतत्, णमिति वाक्यालङ्कारे, भदन्त ।। जीवानां प्राणातिपातेन-प्राणातिपाताध्यवसायेन क्रिया सामर्थात् प्राणातिपातक्रिया क्रियते ?, कर्मकर्ययं ॥ प्रयोगो, भवतीत्यर्थः, अनतीतनयाभिप्रायात्मकोऽयं प्रश्नः, कतमोऽत्र नयो यमध्यवसाय पृष्टमिति चेत् , उच्यते, ऋजुसूत्रस्तथाहि-ऋजुसूत्रस्य हिंसापरिणतिकाल एव प्राणातिपातक्रियोच्यते, पुण्यपापकर्मोपादानानुपादानयोरध्यवसा-IN | ॥४३७॥ यानुरोधित्वात्, न अन्यथा परिणताविति, भगवानपि तं ऋजुसूत्रनयमधिकृत्य प्रत्युत्तरमाह-'हंता ! अत्थि' हन्तेति प्रेपणप्रत्यवधारणविषादेषु, अत्र प्रत्यवधारणे, अस्त्येतत्प्राणातिपाताध्यवसायेन प्राणातिपातक्रिया भवति,
~478~