________________
आगम
(१५)
प्रत
सूत्रांक
[ २८०]
दीप अनुक्रम [५२६]
“प्रज्ञापना” – उपांगसूत्र - ४ ( मूलं + वृत्तिः )
-
• मूलं [ २८० ]
पदं [२२], -------------- उद्देशक: [-], -------------- दारं [-], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१५],उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
99999 ১৩ ১৩১৩১
जे ते असंसारसमावण्णगा ते गं सिद्धा, सिद्धा णं अकिरिया, तत्थ णं जे ते संसारसमावण्णगा ते दुविहा पं०, ०– सेलेसिपडिवण्णगा य असेलेसिपडिव०, तत्थ णं जे ते सेलेसिप० ते णं अकिरिया, तत्थ णं जे ते असेलेसिपडि० ते णं सकिरिया से तेणद्वेणं गो० एवं बु० - जीवा सकिरियावि अकिरियावि। अत्थि णं मंते ! जीवाणं पाणाहवाएणं किरिया कजति ?, हंता ! गो० ! अत्थि, कम्हि णं भंते ! जीवाणं पाणातिवारणं किरिया कजति १, गो० ! छसु जीवनिकास, अत्थि णं भंते! नेरइयाणं पाणाइवाएणं किरिया कजति १, गो० ! एवं चैव, एवं जाव निरंतरं वेमाणियाणं, अस्थि णं मंते ! जीवाणं मुसावारणं किरिया कजति १, हंता ! अस्थि, कम्हि णं भंते ! जीवाणं मुसादारणं किरिया कञ्जति ?, गो० ! सङ्घदवेसु, एवं निरंतरं नेरइयाणं जाव वैमाणियाणं, अत्थि णं भंते ! जीवाणं अदिन्नादाणं किरिया १, ताथ, हि णं भंते ! जीवाणं अदिनादाणेणं किरिया कजति १, गो० ! गहणधारणिजेसु दबेसु, एवं नेरइयाणं निरंतरं जाव बेमाणियाणं, अत्थि णं भंते ! जीवाणं मेहुणेणं किरिया कअति ?, हंता अस्थि, कम्हि णं मंते ! जीवाणं मेहुणं किरिया कजति १, गो० 1 रूवेसु वा रूवसहगतेसु वा दबेसु, एवं नेर० निरं० जाव वैमाणियाणं, अत्थि णं भंते ! जीवाणं परिग्गहेणं किरिया कजति ?, हंता अस्थि, कम्हि णं भंते । परिग्गहणं किरि०१, गो० ! सहदवेसु, एवं नेर० जाव वैमाणियाणं, एवं कोहेणं माणेणं - मायाए लोगेणं पेजेणं दोसेणं कलहेणं अम्भक्खाणं पेसुन्नेणं परपरिवारणं अरतिरतीते मायामोसेणं मिच्छादंसणसल्लेणं, सधेसु जीवा नेरइयभेदेणं भाणितद्दा, निरंतरं जाव वैमाणियाणंति, एवं अट्ठारस एते दंडगा १८ (सूत्रं २८० )
For Parts Only
------
~477~
arra