SearchBrowseAboutContactDonate
Page Preview
Page 476
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना” – उपांगसूत्र-४ (मूलं+वृत्तिः ) पदं [२२], -------------- उद्देशक: [-], ------------- दारं [-], -------------- मूलं [२७९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [२७९] प्रज्ञापना- एवासाता-दुःखरूपां वेदनामुत्पादयति, कश्चित्परस्य कश्चित्तदुभयस्य, ततः खपरतदुभयभेदात् भवति त्रिधा क्रियायाः मल- पारितापनिकी क्रिया, आह-एवं सति लोचाकरणतपोऽनुष्ठानाकरणप्रसङ्गः, यथायोगं खपरोभयासातवेदनाहेतुत्वात् ,पदेत दा। य. वृत्ती.तिदयुक्तं, विपाकहितत्वेन चिकित्साकरणवत् लोचकरणादरसातवेदनाहेतुत्वायोगात् अशक्यतपोऽनुष्ठानप्रतिषेधाश, सू. २७९ उक्तंच-"सो हु तवो कायबो जेण मणो मंगुलं न चिंतेइ । जेण न इंदियहाणी जेण य जोगा न हायति ॥१॥" ॥४३६॥ तदेव तपः कर्त्तव्यं येन मनोऽशोभनं न चिन्तयति । येन नेन्द्रियहानिर्येन च योगा न हीयन्ते ॥ १॥] तथा"कायो न केवलमयं परिपालनीयो, मृष्टै रसैर्वहुविधैर्न च लालनीयः । चित्तेन्द्रियाणि न चरन्ति यथोत्पथेषु, वश्यानि येन च तथाऽऽचरितं जिनानाम् ॥१॥" इति, प्राणातिपातक्रियाऽपि त्रिविधा, तद्यथा-'जेण अप्पणो' इत्यादि, येन प्रकारेण कश्चिदविवेकी भैरवप्रपातादिनाऽऽत्मानं जीविताद् व्यपरोपयति कश्चित् प्रद्वेषादिना परं कश्चि-18 दुभयमपीत्यतः प्राणातिपातक्रियाऽपि त्रिविधा, अत एव कारणाद्भगवद्भिरकालमरणमपि प्रतिषिद्धं, प्राणातिपात-18 क्रियादोषसम्भवात् । तदेवमुक्ताः क्रियाः, सम्प्रत्येताः किमविशेषेण सर्वेषां जीवानां सन्ति किं वा नेति जिज्ञा-18 सुरिदमाह ॥४३६॥ जीवा णं भंते । किं सकिरिया अकिरिया, गो! जीवा सकिरियावि अकिरियावि, से केणडेणं भंते ! एवं बु०-जीवा सकिरियावि अकिरियावि, गो० ! जीवा दुविहा पं० त०-संसारसमावण्णगा य असंसारसमावण्णगा य, तत्थ णं दीप अनुक्रम [५२५] SAREILLEGunintentiaTASHREE ~476
SR No.035019
Book TitleSavruttik Aagam Sootraani 1 Part 19 Pragyapana Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy