SearchBrowseAboutContactDonate
Page Preview
Page 475
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२२], -------------- उद्देशक: [-], ------------- दारं [-], -------------- मूलं [२७९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [२७९] रतकायिकी दुष्प्रयुक्तकायिकी च, उपरतो-देशतः सर्वतो वा सावद्ययोगाद्विरतः नोपरतोऽनुपरतः कुतश्चिदप्यनि-1 वृत्त इत्यर्थः तस्य कायिकी अनुपरतकायिकी क्रियेति वर्तते, इयं प्रतिप्राणिनि वर्तते, इयमविरतस्य वेदितम्या, नN देशविरतस्य सर्वविरतस्य वा, तथा दुष्ट प्रयुक्तं-प्रयोगः कायादीनां यस्य स दुष्प्रयुक्तस्तस्य कायिकी दुष्प्रयुक्तका-IN यिकी, इयं प्रमत्तसंयतस्यापि भवति, प्रमत्ते सति कायदुष्प्रयोगसम्भवात् । आधिकरणिक्यपि विभेदा, तद्यथा-N संयोजनाधिकरणिकी निवर्तनाधिकरणिकी च, तत्र संयोजन-पूर्वनिर्वर्तितानां हलगरविषकूटयन्त्राधङ्गानां मीलनं तदेव संसारहेतुत्वादाधिकरणिकी संयोजनाधिकरणिकी, इयं हलायङ्गानि पूर्वनिर्वर्जितानि संयोजयितुर्भवति, तथा |निर्वर्तनं-असिशक्तिकुन्ततोमरादीनां मूलतो निष्पादनं तदेवाधिकरणिकी निवर्तनाधिकरणिकी, पञ्चविधस्य वा शरीरस्य निष्पादनं निर्वनाधिकरणिकी, देहस्यापि दुष्प्रयुक्तस्य संसारवृद्धिहेतुत्वात् । प्रा।पिकी त्रिभेदा, तद्यथा'जेण अप्पणो'इत्यादि, येन प्रकारेण जीवा आत्मनो वा-खस्य वा अन्यस्य वा-आत्मव्यतिरिक्तस्य उभयस्य वा-| खपरलक्षणस्योपरि अशुभ-अकुशलं मन:-अन्तःकरणं प्रधारयति-प्रकर्षण धारयति करोतीत्यर्थः तेन कारणेन | विषयस्य त्रैविध्यात् त्रिविधा प्राद्वेषिकी क्रिया, तथाहि-कश्चित् कस्मिन् प्रयोजने खयमनुष्ठिते पर्यन्ते विपाकदाAणे संवृत्ते सति अविवेकादात्मन एवोपरि अकुशलं मनः सम्प्रधारयति, एवं कश्चित् परस्य, कश्चित् खपरयोरपीति। पारितापनिक्यपि त्रिविधा, तद्यथा-'जेणं अप्पणो' इत्यादि, येन प्रकारेण कश्चित् कुतश्चित् हेतोरविवेकत आत्मन Recemesesese दीप अनुक्रम [५२५] ~475
SR No.035019
Book TitleSavruttik Aagam Sootraani 1 Part 19 Pragyapana Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy