________________
आगम
(१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२२], -------------- उद्देशक: [-], ------------- दारं , -------------- मूलं [२७९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रज्ञापनाया मलयवृत्ती.
Sente
प्रत सूत्रांक [२७९]
29202003
॥४३५||
दीप अनुक्रम [५२५]
अणुवस्यकाइया य दुप्पउत्तकाइया य, अहिगरणिया णं भंते । किरिया कइ विहा पं०१, गोविहा पं०,०- २२ क्रियासंजोयणाहिकरणिया य निवत्तणाधिगरणिया य, पादोसिया णं भंते ! किरिया कतिविहा पं०१, मो० ! तिविहा ५०, पदेतभेदाः तं. जेणं अपणो वा परस्स वा तदुभयस्स वा असुभ मणं संपधारेति, सेतं पादोसिया किरिया, पारियावणिया णं सू. २७९ भंते ! किरिया कतिविहा पं०१, मो०! तिवि० ५०, तं०-जेणं अप्पणो वा परस्स वा तदुभयस्स वा अस्सायं वेदणं उदीरेति, सेनं पारियावणिया किरिया, पाणातिवायकिरिया णं भंते ! कति विहा पं०१, गो.1 ति०५०,०-जेणं अप्पाणं वा परं वा तदुभयं वा जीवियाओ ववरोवेइ, से तं पाणाइ वायकिरिया (सूत्रं २७९) 'कइ णं भंते ! किरियाओ पं०' इत्यादि, करणं क्रिया, कर्मबन्धनिबन्धनचेष्टा इत्यर्थः, सा पञ्चधा, तद्यथा'काइया' इत्यादि, चीयते इति कायः-शरीरं, काये भवा कायेन निवृत्ता वा कायिकी १, तथा अधिक्रियतेस्थाप्यते नरकादिष्यात्माऽनेनेति अधिकरणं-अनुष्ठानविशेषो बाचं वा वस्तु चक्रखगादि तत्र भवा तेन वा निर्मूत्ता आधिकरणिकी, 'पाउसिया' इति प्रद्वेषो-मत्सरः कर्मबन्धहेतुरकुशलो जीवपरिणामविशेष इत्यर्थः तत्र भवाN तेन वा निवृत्ता स एव चा प्राद्वेषिकी ३, 'पारियावणिया' इति परितापनं परितापः पीडाकरणमित्यर्थः तस्मिन् ॥३५॥ भवा तेन वा निवृत्ता परितापनमेव वा पारितापनिकी ४, 'पाणाइवायकिरिया' इति प्राणा-इन्द्रियादयस्तेषामतिपातो-विनाशस्तद्विषया प्राणातिपात एव वा क्रिया प्राणाति पातक्रिया, तत्र कायिकी द्विभेदा, तद्यथा-अनुप
अथ क्रियाया: भेद-प्रभेदा: कथ्यन्ते
~474~