________________
आगम
(१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२१], --------------उद्देशक: -,------------- दारं -], -------------- मूलं [२७७-२७८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [२७७-२७८]
कयोजनसहस्रप्रमाणत्वात् , ततोऽपि वैक्रियशरीरस्वोत्कृष्टावगाहना सङ्ख्येयगुणा, सातिरेकयोजनलक्षमानत्वात् , तेज-1, सकार्मणयोरुत्कृष्टावगाहना द्वयोरपि परस्परं तुल्या वैक्रियशरीरोत्कृष्टायगाहनातोऽसङ्ख्येयगुणा, चतुर्दशरज्वात्मकत्वात् , जघन्योत्कृष्टावगाहनचिन्तायां आहारकशरीरस्य 'जहणियाहिंतो ओगाहणाहिंतो तस्स चेव उक्कोसिया ओगाहणा बिसेसाहिया' इति, देशेन समधिकत्वात् , शेषं सुगम, अनन्तरमेव भावितत्वात् ॥ इति श्रीमलयगिरिविरचितायां प्रज्ञापनाटीकायामेकविंशतितममवगाहनासंस्थानपदं समर्थितम् ॥ २१ ॥
अथ द्वाविंशतितमं क्रियाख्यं पदं ॥ २२ ॥
eeees
HD
दीप अनुक्रम [५२३
तदेवं व्याख्यातमेकविंशतितमं पदं, अधुना द्वाविंशतितममारभ्यते, तस्स चायमभिसम्बन्धः, इहानन्तरपदे गतिपरिणामविशेषरूपं शरीरावगाहनादि चिन्तितं, इह तु नारकादिगतिपरिणामेन परिणतानां जीवानां प्राणातिपातादिरूपाः क्रियाविशेषाश्चिन्त्यन्ते, तत्रेदमादिसूत्रम्
कति भंते । किरियाओ पण्णचाओ, गोपिंच किरियाओ पण्णताओ, त.काइया १ अहिगरणिया २ पादोसिया ३ पारियावणिया ४ पाणाइवायकिरिया, काइया णं भंते । किरिया कातेविहा पं०१, मो०। दुविहा ५०, ०
-५२४]
SARERatininemarana
rajastaram.org
अत्र पद (२१) "अवगाहनासंस्थान/(शरीर)" परिसमाप्तम्
अथ पद (२२) "क्रिया" आरब्धम्
~473~