SearchBrowseAboutContactDonate
Page Preview
Page 459
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२१], -------------- उद्देशक: -,------------- दारं -1, -------------- मूलं [२७४-२७५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [२७४-२७५] ESece8 दीप अनुक्रम [५२०-५२१] लोकान्तात् लोकान्तः, किमुक्तं भवति ?-अधोलोकान्तादारभ्य यावदूर्द्धलोकान्त ऊर्द्धलोकान्तादारभ्य यावदधोलोकान्तस्तावत्प्रमाण इति, इयं च सूक्ष्मस्य वादरस्य या एकेन्द्रियस्य वेदितव्या, न शेषस्थासम्भवात् , एकेन्द्रिया हि सूक्ष्मा बादराश्च यथायोगं समस्तेऽपि लोके वर्तन्ते न शेपास्ततो यदा सूक्ष्मो बादरो वा एकेन्द्रियोऽधोलोके वर्तमान ऊर्द्धलोकान्ते सूक्ष्मतया बादरतया चोत्पचुमिच्छति ऊर्द्ध लोकान्ते वा वर्तमानः सूक्ष्मो बादरो वा अधोलोकान्ते सूक्ष्मतया बादरतया वोत्पत्स्यते तदा तस्य मारणान्तिकसमुद्घातेन समवहतस्य यथोक्तप्रमाणा तैजसशरीरावगाहना भवति, एतेन पृथिव्यप्तेजोवायुवनस्पतिसूत्राण्यपि भाषितानि द्रष्टव्यानि, तथाहि-सूक्ष्मपृथिवीकायि| कोऽधोलोके ऊर्द्वलोके वा वर्तमानो यदा सूक्ष्मपृथिवीकायिकादितया बादरवायुकायिकतया चा ऊर्द्वलोके अधोलोके वा समुत्पनुमिच्छति तदा भवति तस्य मारणान्तिकसमुद्घातेन समवहतस्योत्कर्षतो लौकान्तात् लोकान्तं यावत् तैजसशरीरावगाहना, एवमष्कायिकादिष्वपि भाव्य, द्वीन्द्रियसूत्रे आयामेन जघन्यतोऽनुलासययभागप्र|माणा यदा अपर्यासो द्वीन्द्रियोऽङ्गुलासययभागप्रमाणौदारिकशरीरः खप्रत्यासन्नप्रदेशे एकेन्द्रियादितयोत्पद्यते तदा अवसेया, अथवा यस्मिन् शरीरे स्थितः सन् मारणान्तिकसमुद्घातं करोति तस्मात् शरीरात् मारणान्तिकसमुद्घात-131 वशात् बहिर्विनिर्गततैजसशरीरस्यायामविष्कम्भविस्तारैरवगाहना चिन्यते न तत् शरीरसहितस्य, अन्यथा भवनपत्यादेयजघन्यतोऽङ्गलासङ्खधेयभागत्वं वक्ष्यते तद्विरुध्येत, भवनपत्यादिशरीराणां सप्तादिहस्तप्रमाणत्वात् , ततो महा SARERaunintenarana ~459~
SR No.035019
Book TitleSavruttik Aagam Sootraani 1 Part 19 Pragyapana Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy