________________
आगम
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२१], -------------- उद्देशक: -,------------- दारं -1, -------------- मूलं [२७४-२७५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [२७४-२७५]
दीप अनुक्रम [५२०-५२१]
प्रज्ञापना-11दियतेयगसरीरे किं पजत्तगरयणप्पभे'त्यादि, पञ्चेन्द्रियतिर्यग्योनिकानां मनुष्याणां च यथा प्रागौदारिकशरीरभेद ||२१शरीर. याः मल-18
उक्तस्तथा अत्रापि वक्तव्यः, स चैवम्-'तिरिक्खजोणियपंचिंदियतेयगसरीरे णं भंते ! कइविहे पण्णते? इत्यादि, पदं य० वृत्ती. देवानां यथा वैक्रियशरीरभेद उक्तस्तथा भणितव्यः, स चैवम्-'जइ देवपंचिंदियतेयगसरीरे किं भवणवासिदेवर्ष-181 ॥४२७||
चिंतेयगसरीरे' इत्यादि, यावत्सर्वार्थसिद्धदेवसूत्र । उक्तो भेदः, सम्प्रति संस्थानप्रतिपादनार्थमाह-'तेयगसरीरे णं भंते ! किंसंठिए पं.?' इत्यादि, सुगमं, इह जीवप्रदेशानुरोधि तैजसं शरीरं ततो यदेव तस्यां २ योनाचौदा-18 रिकशरीरानुरोधेन वैक्रियशरीरानुरोधेन च जीवप्रदेशानां संस्थानं तदेव तैजसशरीरस्यापि इति प्रागुक्तमेकद्वित्रिचतुरिन्द्रियतिर्यपञ्चेन्द्रियमनुष्यगतमौदारिकसंस्थान नैरयिकदेवेषु वैक्रियसंस्थानमतिदिष्टमिति । गतं संस्थानमधुना अय-| गाहनामानमाह-'जीवस्स णं भंते !' इत्यादि, जीवस्य नैरयिकत्वादिविशेषणाविवक्षायां सामान्यतः संसारिणो णमिति वाक्यालङ्कारे मारणान्तिकसमुद्घातेन वक्ष्यमाणलक्षणेन समबहतस्य सतः 'केमहालिया' इति किंमहती। |किंप्रमाणमहत्वा शरीरावगाहना?, शरीरमौदारिकादिकमप्यस्ति तत आह-तैजसशरीरस्य, प्रजसा १, भगवानाहशरीरप्रमाणमात्रा विष्कम्भवाहल्येन, विष्कम्भश्च बाहल्यं च विष्कम्भवाहल्यं समाहारो द्वन्द्वतेन, विष्कम्भेन बाह-IM२७॥ ल्येन चेत्यर्थः, तत्र विष्कम्भ उदरादिविस्तारः वाहल्यमुरःपृष्ठस्थूलता आयामो देय, तत्रायामेन जघन्यतोऽजुलस्थासङ्ख्येयभागः-अङ्गुलासङ्ख्येयभागप्रमाणा, इयं च एकेन्द्रियस्यैकेन्द्रियेष्यत्यासन्नमुत्पद्यमानस्य द्रष्टव्या, उत्कर्षतो
~458~