________________
आगम
(१५)
प्रत
सूत्रांक
[२७४
-२७५]
दीप
अनुक्रम
[५२०
-५२१]
“प्रज्ञापना” – उपांगसूत्र - ४ ( मूलं + वृत्तिः )
पदं [२१],
- मूलं [२७४-२७५]
------- उद्देशक: [-], - दारं [-], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१५],उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
-------------
यदेवस्त णं भंते! मार० समु० समो० तेयास० केम० १, गो० ! सरीरप्यमाणमेत्ता विक्संभवाहणं आयामेणं जह० अंगु० असं० उको० जाव अधोलोइयगामा, तिरियं जाव मणूसखेने उड्डुं जाव अच्चुओ कप्पो, एवं जाव आरणदेवस्स अच्चुअदेवस्स एवं चैव वरं उहुं जाव सथाई विमाणातिं गेविअगदेवस्स णं भंते! मारणंतियसमु० समो० तेयग० म० १, गो० ! सरीरयमाणमेत्ता चिक्खभबाहल्लेणं आयामेणं जह० विजाहरसेढीतो उको० जाव अहोलोइयगामा तिरियं जाव मणूसखेत्ते उड्डुं जाव सगार्ति विमाणातिं, अणुत्तरोववाइयस्सवि एवं चैव । कम्मगसरीरे णं भंते ! कतिविधे पं० १, गो० ! पंचविधे पं० तं०- एगिंदियकम्मगसरीरे जाव पंचिंदिय० य, एवं जहेब तेयगसरीरस्स भेदो संठाणं ओगाहणा य भणिता तहेव निरवसेसं भाणित जाव अणुत्तरोववाहयत्ति (सूत्रं २७५ )
------
'तेयगसरीरे णं भंते!' इत्यादि, इह तैजसशरीरं सर्वेषामवश्यं भवति ततो यथा एकद्वित्रिचतुरिन्द्रियगत औदारिकशरीरभेदो भणितस्तथा चतुरिन्द्रियान् यावत् तैजसशरीरभेदोऽपि वक्तव्यः, पञ्चेन्द्रियतैजसशरीर चिन्तायां चतुर्विधं पञ्चेन्द्रियतैजसशरीरं, नैरयिकतिर्यग्मनुष्यदेव भेदात्, तत्र नैरयिकतैजसशरीरचिन्तायां यथा प्राक् वैक्रियशरीरे पर्याप्तापर्याप्तविषयतया द्विगतो भेद उक्तस्तथाऽत्रापि वक्तव्यः स चैवं- 'जह नेरइयपंचिंदियतेयगसरीरे किं श्यणप्पभापुढविनेरइयपंचिंदियतेयगसरीरे जाव किं असत्तमापुढविनेरइयपंचिंदियतेयगसरीरे ?, गो० ! रयणप्पभापुढ विनेरइयपं० तेयगसरीरेवि जाव असत्तमापुढविनेरइयपं० तेयगसरीरेवि, जइ रयणप्पभापुढविनेरइयपंचिं
For Parts Only
~ 457 ~
rary or