________________
आगम
(१५)
प्रत
सूत्रांक
[१४६ ]
दीप
अनुक्रम
[ ३५३ ]
“प्रज्ञापना” – उपांगसूत्र - ४ ( मूलं + वृत्तिः )
पदं [७],
--------- उद्देशकः [-], ------- दारं [-], -----
• मूलं [ १४६ ]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [१५],उपांगसूत्र-[४] “प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
प्राकृतस्वात्, आममन्तीत्यादेः पुनरुच्चारणं शिष्यवचने आदरोपदर्शनार्थ, गुरुभिराद्रियमाणवचना हि शिष्याः सन्तो-पवन्तोः भवन्ति, तथा च सति पौनःपुन्येन प्रश्नश्रवणार्थनिर्णयादिषु घटन्ते लोके चाऽऽदेयवचना भवन्ति एवं प्रभूतभव्योपकारस्तीर्थाभिवृद्धिश्च । असुरकुमारसूत्रे 'उक्कोसेणं सातिरेयस्स पक्खस्सः इति, इह देवेषु यस्य यावन्ति सागरोपमाणि स्थितिस्तस्य तावत्पक्षप्रमाण उच्छासनिःश्वास क्रियाविरहकालः, असुरकुमाराणां चोत्कृष्टश स्थित्तिरेकं सातिरेकं सागरोपमं 'चमरबलि सारमहिय' मिति वचनात् ततः 'सातिरेगस्स पक्खस्स' इत्युक्तं, सातिरेकात्पक्षादूर्द्वसु
सतीत्यर्थः, पृथिवीकाविकसूत्रे 'बेमायाए' इति विषमा मात्रा विमात्रा तया, किमुक्तं भवति ?-अनियतविरहकालप्रमाणा तेषामुच्छ्रासनिःश्वासक्रिया, तथा देवेषु यो यथा महायुः स तथा सुखी, सुखितानां च यथोत्तरं महानुच्छ्वासनिःश्वासक्रियाविरह कालः, दुःखरूपत्वादुच्छ्रासनिःश्वासक्रियायाः, ततो यथा यथाऽऽयुषः सागरोपमवृद्धिरस्ता तयोच्छ्रासनिःश्वासक्रियाविरहप्रमाणस्यापि पक्षवृद्धिः । इति श्रीमलयगिरिविरचितायां प्रज्ञापनाटीकायां सप्तमहासाख्यं पदं समासं ॥
Eucation Internation
SUTAVYAAVA PANAYANNAVAVVVVINA
॥ इति श्रीमन्मलयगिर्याचार्यविरचितवृत्तियुतं सप्तममुछ्वासपदं समाप्तम् ॥
PANANAKANANNANAKKAAKINAKKAAUNARKRAALAN
अत्र पद (०७) "उच्छ्वास" परिसमाप्तम्
For Park Use Only
~ 45~