SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ आगम (१५) प्रत सूत्रांक [१४७ -१४८] दीप अनुक्रम [ ३५४-३५५] पदं [८], • उद्देशक: [ - ], -------------- - दारं [-], ------- मूलं [१४७-१४८] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१५],उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्तिः प्रज्ञापना याः मल य० वृत्ती. ॥२२९॥ “प्रज्ञापना” – उपांगसूत्र - ४ ( मूलं + वृत्तिः ) अथ अष्टमं संज्ञाख्यं पदं प्रारभ्यते । तदेवं व्याख्यातं सप्तमं पदं, इदानीमष्टममारभ्यते, तस्य चायमभिसम्बन्धः, इहानन्तरपदे सवानामुच्छ्वासपर्यासिनामकर्मयोगाश्रया क्रिया विरहाविरहकालप्रमाणेनोक्ता, सम्प्रति वेदनीयमोहनीयोदयाश्रयान् ज्ञानावरणदर्शनावरणक्षयोपशमाश्रयश्वात्मपरिणामविशेषानधिकृत्य प्रश्नसूत्रमाह कइ णं भंते ! सन्नाओ पन्नताओ ?, गोयमा ! दस सन्नाओ पन्नताओ, तंजहा- आहारसन्ना भवसन्ना मेहुणसन्ना परिग्गहसना कोहसना माणसभा मायासन्ना लोहसना लोयसन्ना ओषसन्ना || नेरइयाणं भंते ! कति सन्नाओ पद्मत्ताओ ?, गोयमा ! दस सभाओ पद्मत्ताओ, जहा आहारसन्ना जाव ओषसन्ना । असुरकुमाराणं भंते ! कइ सन्नाओ पचताओ ?, गोयमा ! दस सन्नाओ पन्नताओ, तंजहा आहारसन्ना जाब ओघसन्ना, एवं जाव थणियकुमाराणं । एवं पुढविकाइयाणं जाव वेमाणियावसाणाणं नेतवं (सूत्रं १४७) । नेरइयाणं भंते! किं आहारसन्नोव उत्ता भयसन्नोवउत्ता मेहुणासभोवउत्ता परिग्गहसनोवउत्ता?, गोयमा ! ओसन्नं कारणं पडुच भयसन्नोवउत्ता, संतभावं पडुच आहारसभोवउत्तावि जाव परिग्गहसन्नोवउत्तावि । एएसि णं भंते! नेरइयाणं आहारसन्नोवउत्ताणं भयसन्नोवउत्ताणं मेहुणसन्नोव उत्ताणं परिग्गहसभोवउत्ताण य कयरे कयरेहिंतो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ?, गोयमा ! सवत्थोवा नेरइया मेहुणसनोवरचा आहारसन्नो Ja Education International संज्ञायाः दश भेदस्य वर्णनं For Par Use Only अथ पद (०८) "संज्ञा" आरभ्यते ~ 46~ ८संज्ञापदं दश संज्ञाः सू. १४७ दण्डकभे दिन आहारसंज्ञादि मतामल्प. बहुता सू. ૩૮ ॥२२१॥
SR No.035019
Book TitleSavruttik Aagam Sootraani 1 Part 19 Pragyapana Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy