________________
आगम
(१५)
प्रत
सूत्रांक
[१४७
-१४८]
दीप
अनुक्रम
[ ३५४-३५५]
पदं [८],
• उद्देशक: [ - ], --------------
- दारं [-], ------- मूलं [१४७-१४८]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१५],उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
प्रज्ञापना
याः मल
य० वृत्ती.
॥२२९॥
“प्रज्ञापना” – उपांगसूत्र - ४ ( मूलं + वृत्तिः )
अथ अष्टमं संज्ञाख्यं पदं प्रारभ्यते ।
तदेवं व्याख्यातं सप्तमं पदं, इदानीमष्टममारभ्यते, तस्य चायमभिसम्बन्धः, इहानन्तरपदे सवानामुच्छ्वासपर्यासिनामकर्मयोगाश्रया क्रिया विरहाविरहकालप्रमाणेनोक्ता, सम्प्रति वेदनीयमोहनीयोदयाश्रयान् ज्ञानावरणदर्शनावरणक्षयोपशमाश्रयश्वात्मपरिणामविशेषानधिकृत्य प्रश्नसूत्रमाह
कइ णं भंते ! सन्नाओ पन्नताओ ?, गोयमा ! दस सन्नाओ पन्नताओ, तंजहा- आहारसन्ना भवसन्ना मेहुणसन्ना परिग्गहसना कोहसना माणसभा मायासन्ना लोहसना लोयसन्ना ओषसन्ना || नेरइयाणं भंते ! कति सन्नाओ पद्मत्ताओ ?, गोयमा ! दस सभाओ पद्मत्ताओ, जहा आहारसन्ना जाव ओषसन्ना । असुरकुमाराणं भंते ! कइ सन्नाओ पचताओ ?, गोयमा ! दस सन्नाओ पन्नताओ, तंजहा आहारसन्ना जाब ओघसन्ना, एवं जाव थणियकुमाराणं । एवं पुढविकाइयाणं जाव वेमाणियावसाणाणं नेतवं (सूत्रं १४७) । नेरइयाणं भंते! किं आहारसन्नोव उत्ता भयसन्नोवउत्ता मेहुणासभोवउत्ता परिग्गहसनोवउत्ता?, गोयमा ! ओसन्नं कारणं पडुच भयसन्नोवउत्ता, संतभावं पडुच आहारसभोवउत्तावि जाव परिग्गहसन्नोवउत्तावि । एएसि णं भंते! नेरइयाणं आहारसन्नोवउत्ताणं भयसन्नोवउत्ताणं मेहुणसन्नोव उत्ताणं परिग्गहसभोवउत्ताण य कयरे कयरेहिंतो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ?, गोयमा ! सवत्थोवा नेरइया मेहुणसनोवरचा आहारसन्नो
Ja Education International
संज्ञायाः दश भेदस्य वर्णनं
For Par Use Only
अथ पद (०८) "संज्ञा" आरभ्यते
~ 46~
८संज्ञापदं दश संज्ञाः
सू. १४७ दण्डकभे
दिन आहारसंज्ञादि
मतामल्प. बहुता सू. ૩૮
॥२२१॥