________________
आगम
(१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [७], --------------- उद्देशक: -, -------------- दारं , -------------- मूलं [१४६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक
मज्ञापनाया: मलय. वृत्ती . ॥२२०॥
च्वासवि
[१४६]]
१४६
दीप अनुक्रम [३५३]
एकतीसाए पक्खाणं जाव नीससंति वा । विजयविजयंतजयंतअपराजितविमाणेसुणं देवा णं भंते ! केवतिकालस्स जाकर उच्चानीससंति वा, गोयमा! जहन्नेणं एकतीसाए पक्खाणं उकोसेणं तेतीसाए पक्खाणं जाव नीससंकि वा, सबट्ठमसिद्ध
सपदे - देवा णं भंते ! केवतिकालस्स जाव नीससंति वा ?, गोयमा! अजहन्नमणुकोसेणं तेत्तीसाए पक्खाणं जाब नीससंक्ति KARI वा ॥ (सूत्रं १४६) इतिः पन्नवणाए भगवईए सत्तमं ऊसासपर्य समत्तं ७॥
रहः सू. नेरइया णं भंते !' इत्यादि, नैरयिका णमिति वाक्यालयारे भदन्त ! 'केवाइकालस्स' इति प्राकृतशैल्या NH पञ्चम्यर्थे वा तृतीयार्थे वा पष्ठी ततोऽयमर्थः-कियतः कालात् कियता वा कालेन 'आणमंति' आनन्ति 'अन् प्राणने' इति धातुपाठात् मकारोऽलाक्षणिकः, एवमन्यत्रापि यथायोगं परिभावनीयं, 'पाणमंति वा प्राणन्ति वा-INI शब्दी समुपयार्थों, एतदेव पदद्वयं क्रमेणार्थतः स्पष्टयति-'ऊससंति वा नीससंति वा' यदेवोक्तमानन्ति तदेवोक्तमुच्छुसन्ति तथा यदेवोक्तं प्राणन्ति तदेवोक्तं निःश्वसन्ति, अथवा आनमन्ति प्राणमन्ति इति ‘णम् प्रदत्वे' इत्यस्य द्रष्टव्यं, धातूनामनेकार्थतया श्वसनार्थत्वस्याप्यविरोधः, अपरे आचक्षते-आनन्ति प्राणन्तीत्यनेनान्तः स्फुरन्ती उम्छासनिःश्वासक्रिया परिगृह्यते उच्सन्ति निःश्वसन्तीत्यनेन तु वाया, एवं गौतमेन प्रश्ने कृते भगवानाह-गीतम! K ॥२२॥ सततमविरहितं, अतिदुःखिता हि नरयिकाः, दुःखितानां च निरन्तरमुच्छासनिःश्वासो, तथा लोके दर्शनात्, तच्च सततं प्रायोवृत्त्याऽपि स्थादत आह-संतयामेव' सततमेव-अनवरतमेव, नेकोऽपि समयस्तद्विरहकालः, दीर्घत्वं
~44