________________
आगम
(१५)
प्रत
सूत्रांक
[१४६ ]
दीप अनुक्रम
[ ३५३ ]
“प्रज्ञापना” – उपांगसूत्र - ४ ( मूलं + वृत्तिः )
पदं [७],
--------- उद्देशकः [-], -------------- दारं [-], -----
• मूलं [ १४६ ]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [१५],उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
১১৩ ১৬৩ ১9999,১৬১৬১৬১৩ ৩%
से एगवीसाए पक्खाणं जाव नीससंति वा, अच्चुयदेवा णं भंते! केवतिकालस्स जाव नीससंति वा ?, गोयमा ! जहनेणं एगवीसाए पक्खाणं उकोसेणं बावीसाए पक्खाणं जाव नीससंति वा । हिट्टिमहिट्टिमगेविज्जगदेवा णं भंते! केवतिकालस्स जाव नीससंति वा १, गोयमा ! जहमेणं बावीसाए पक्खाणं उकोसेणं तेवीसाए पक्खाणं जाव नीससंति वा, हिद्विममज्झिमगेचिज्जगदेवा णं भंते! केवतिकालस्स जाव नीससंति वा १, गोयमा ! जहत्रेणं तेवीसाए पक्खाणं उकोसेण चवीसाए पक्खाणं जाव नीससंति वा, हिद्विमउवरिमगेविज्जगा णं देवा णं भंते ! केवतिकालस्स जाव नीससंति वा १, गोयमा जहन्नेणं चउवीसाए पक्खाणं उक्कोसेणं पणवीसाए पक्खाणं जाव नीससंति वा, मज्झिमहिद्विमगेविज्जगाणं देवा णं भंते ! के वइकालस्स जाव नीससंति वा ?, गोयमा ! जहनेणं पणवीसाए पक्खाणं उकोसेणं छब्बीसाए पक्खाणं जाव नीससंति वा । मज्झिममज्झिमगेविज्जगा णं देवा णं भंते ! केवइकालस्स जाव नीससंति वा १, गोयमा ! जहणं छबीसाए पक्खाणं उफोसेणं सत्तावीसाए पक्खाणं जाव नीससंति वा, मज्झिमउवरिमगेविज्जगा णं देवा णं भंते! केवइकालस्स जाव नीससंति वा १, गोयमा ! जहनेणं सत्तावीसाए पक्खाणं उकोसेणं अट्ठावीसाए पक्खाणं जाव नीससंति वा, उबरिमहेट्टिमगेविज्जगा णं देवा णं भंते! केवइकालस्स जाव नीससंति वा?, गोयमा ! जभेणं अट्ठावीसाए पक्खाणं उकोसेणं एगूणतीसाए पक्खाणं जाव नीससंति वा, उबरिममज्झिमगेविज्जगा णं देवा णं भंते ! केवइकालस्स जाब नीससंति वा १, गोयमा ! जहनेणं एगुणतीसाए पक्खाणं उकोसेणं तीसाए पक्खाणं जाव नीससंति वा, उवरिमउवरिमगेविज्जगाणं देवा णं भंते ! केवइकालस्स जाव नीससंति वा ?, गोयमा ! जहत्रेणं तीसाए पक्खाणं उक्कोसेणं
For Parts Only
~ 43~